संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
षष्ठीपूजनम्

प्रथमांशुः - षष्ठीपूजनम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


पंचमे षष्ठे वा दिवसे रात्रेः प्रथमयामे पिता सुस्नातास्तिलकं धृत्वा आचम्य देवतादीन्नमस्कृत्य देशकालौ संकीर्त्य ममास्य समातृकस्य शिशोः सर्वारिष्टशांत्यायुरारोग्यसिद्ध्यर्थं विघ्नेशस्य जन्मदाजीवंतिकास्कंदराकानुमतिसिनीवालीकुहूवातघ्नी शिशुरक्षिणी षष्ठीनां पूजां करिष्ये । इति संकल्प्य कलशं विधिना संस्थाप्य तत्र पूर्णपात्रोपरि वस्त्रेऽष्टदलं कृत्वा तत्र प्रतिमासु पूगीफलेष्वक्षतपुंजेषु वा देवता आवाहयेत् । यथा - गणेशाय नमः गणेशमावाहयामि जन्मदायै० जन्मदामा० । जीवंतिकायै० जीवंतिकामा० । शस्त्रगर्भा भगवत्यै० शस्त्रगर्भाभगवतीमा० । स्कंदाय० स्कंदमा० । राकायै० राकामा० । अनुमत्यै० अनुमतीमा० । सिनीवाल्यै० सिनीवालीमा० । कुह्नै न० कुहूमा० । वातघ्न्यै० वातघ्नीमा० । खड्गे - शिशुरक्षिण्यै० शिशुरक्षिणीमा० । कुड्ये लिखितां षष्ठीं षष्ठ्यै देव्यै नमः षष्ठीदेवीमावाहयामि स्थापयामि इति चावाह्य प्रतिष्ठाप्य विघ्नेशाद्यावाहितदेवताभ्यो नमः इति नाममंत्रेण षोडशोपचारैः संपूज्य क्षेत्रस्याधिपते देवि सर्वारिष्टविनाशिनि । बलिं गृहाण मे रक्ष क्षेत्रं सूतीं च बालकम् ॥ इति मंत्रेण माषभक्तादि बलिं सोपस्करं दत्त्वा प्रार्थयेदेवं - जननी सर्वभूतानां बालानां च विशेषतः । नारायणीस्वरुपेण बालं मे रक्ष सर्वदा ॥ भूतप्रेतपिशाचेभ्यो डाकिनी योगिनीषु च । मातेव रक्ष बालं मे श्वापदे पन्नगेषु च ॥ गौरीपुत्रो यथा स्कंदः शिशुत्वे रक्षितः पुरा । तथा ममाप्ययं बालः षष्ठिके रक्ष ते नमः ॥ आवाहनं न जानामि न जा० इति प्रार्थ्य यस्यस्मृत्येति पूजां समाप्य पूजितदेवताप्रीत्यर्थं ब्राह्मणेभ्यो यथाचारं तांबूलदक्षिणादि दद्यात् । जननाशौचे पक्कान्नभिन्नदानादि प्रतिग्रहणे न दोषः ॥ ॥ इति कृत्यदिवाकरे षष्ठीपूजनं ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP