संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
वधूगृहप्रवेशः

प्रथमांशुः - वधूगृहप्रवेशः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


वरो वध्वा सह यानमारुह्य स्वस्थानं गत्वा वधूं पाणौ गृहीत्वा ज्योतिर्विदादिष्टे शुभे मुहूर्ते गृहं प्रवेशयेत् । तत्रमंत्रः - भार्ये नवोढे प्रविशेह मंदिरे मया सह त्वं गृहकृत्यपेशला । रमस्व यावज्जननं प्रियंवदा भवानिशं पुत्रवती यशस्विनी - इति ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP