संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ९० वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ९० 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ९० Translation - भाषांतर श्रीवराह उवाच ।श्रृणु चान्यं वरारोहे तस्या देव्या महाविधिम् ।या सा त्रिशक्तिरुद्दिष्टा शिवेन परमेष्ठिना ॥१॥तत्र सृष्टिः पुरा प्रोक्ता श्वेतवर्णा स्वरूपिणी ।एकाक्षरेति विख्याता सर्वाक्षरमयी शुभा ॥२॥वागीशेति समाख्याता क्वचिद् देवी सरस्वती ।सैव विद्येश्वरी देवी सैव क्वाप्यमिताक्षरा ।सैव ज्ञानविधिः क्वापि सैव देवी विभावरी ॥३॥यानि सौम्यानि नामानि यानि ज्ञानोद्भवानि च ।तानि तस्या विशालाक्षि द्रष्टव्यानि वरानने ॥४॥या वैष्णवी विशालाक्षी रक्तवर्णा सुरूपिणी ।अपरा सा समाख्याता रौद्री चैव परापरा ॥५॥एतास्त्रयोऽपि सिद्ध्यन्ते यो रुद्रं वेत्ति तत्त्वतः ।सर्वगेयं वरारोहे एकैव त्रिविधा स्मृता ॥६॥एषा सृष्टिर्वरारोहे कथिता ते पुरातनी ।तया सर्वमिदं व्याप्तं जगत् स्थावरजङ्गमम् ॥७॥या साऽऽदौ वर्द्धिता सृष्टिर्ब्रह्मणोऽव्यक्तजन्मनः ।तया तुल्यां स्तुतिं चक्रे तस्या देव्याः पितामहः ॥८॥ब्रह्मोवाच ।जयस्व सत्यसंभूते ध्रुवे देवि वराक्षरे ।सर्वगे सर्वजननि सर्वभूतमहेश्वरि ॥९॥सर्वज्ञे त्वं वरारोहे सर्वसिद्धिप्रदायिनी ।सिद्धिबुद्धिकरी देवि प्रसूतिः परमेश्वरि ॥१०॥त्वं स्वाहा त्वं स्वधा देवि त्वमुत्पत्तिर्वरानने ।त्वमोङ्कारस्थिता देवि वेदोत्पत्तिस्त्वमेव च ॥११॥देवानां दानवानां च यक्षगन्धर्वरक्षसाम् ।पशूनां वीरुधां चापि त्वमुत्पत्तिर्वरानने ॥१२॥विद्या विद्येश्वरी सिद्धा प्रसिद्धा त्वं सुरेश्वरि ।सर्वज्ञा त्वं वरारोहे सर्वसिद्धिप्रदायिनी ॥१३॥सर्वगा गतसंदेहा सर्वशत्रुनिबर्हिणी ।सर्वविद्येश्वरी देवी नमस्ते स्वस्तिकारिणि ॥१४॥ऋतुस्नातां स्त्रियं गच्छेद् यस्त्वां स्तुत्वा वरानने ।तस्यावश्यं भवेत् सृष्टिस्त्वत्प्रसादात् प्रजेश्वरि ।स्वरूपा विजया भद्रा सर्वशत्रुप्रमोहिनि ॥१५॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे नवतितमोऽध्यायः ॥९०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP