संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ५४ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ५४ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ५४ Translation - भाषांतर भद्राश्व उवाच ।विज्ञानोत्पत्तिकामस्य क आराध्यो भवेद् द्विज ।कथं चाराध्यतेऽसौ हि एतदाख्याहि मे द्विज ॥१॥अगस्त्य उवाच ।विष्णुरेव सदाराध्यः सर्वदेवैरपि प्रभुः ।तस्योपायं प्रवक्ष्यामि येनासौ वरदो भवेत् ॥२॥रहस्यं सर्वदेवानां मुनीनां मनुजांस्तथा ।नारायणः परो देवस्तं प्रणम्य न सीदति ॥३॥श्रूयते च पुरा राजन् नारदेन महात्मना ।कथितं तुष्टिदं विष्णोर्व्र्तमप्सरसां तथा ॥४॥नारदस्तु पुरा कल्पे गतवान् मानसं सरः ।स्नानार्थं तत्र चजापश्यत् सर्वमप्सरसां गणम् ॥५॥तास्तं दृष्ट्वा विलासिन्यो जटामुकुटधारिणम् ।अस्थिचर्मावशेषं तु छत्रदण्डकपालिनम् ॥६॥देवासुरमनुष्याणां दिदृक्षुं कलहप्रियम् ।ब्रह्मपुत्रं तपोयुक्तं पप्रच्छुस्ता वराङ्गनाः ॥७॥अप्सरस ऊचुः ।भगवन् ब्रह्मतनय भर्तृकामा वयं द्विज ।नारायणश्च भर्त्ता नो यथा स्यात् तत् प्रचक्ष्व नः ॥८॥नारद उवाच ।प्रणामपूर्वकः प्रश्नः सर्वत्र विहितः शुभः ।स च मे न कृतो गर्वाद् युष्माभिर्यौवनस्मयात् ॥९॥तथापि देवदेवस्य विष्णोर्यन्नामकीर्तितम् ।भवतीभिस्तथा भर्त्ता भवत्विति हरिः कृतः ।तन्नामोच्चारणादेव कृतं सर्वं न संशयः ॥१०॥इदानीं कथयाम्याशु व्रतं येन हरिः स्वयम् ।वरदत्वमवाप्नोति भर्तृत्वं च नियच्छति ॥११॥नारद उवाच ।वसन्ते शुक्लपक्षस्य द्वादशी या भवेच्छुभा ।तस्यामुपोष्य विधिवन् निशायां हरिमर्च्चयेत् ॥१२॥पर्यङ्कास्तरणं कृत्वा नानाचित्रसमन्वितम् ।तत्र लक्ष्म्या युतं रौप्यं हरिं कृत्वा निवेशयेत् ॥१३॥तस्योपरि ततः पुष्पैर्मण्डपं कारयेद् बुधः ।नृत्यवादित्रगेयैश्च जागरं तत्र कारयेत् ॥१४॥मनोभवायेति शिर अनङ्गायेति वै कटिम् ।कामाय बाहुमूले तु सुशास्त्रायेति चोदरम् ॥१५॥मन्मथायेति पादौ तु हरयेति च सर्वतः ।पुष्पैः संपूज्य देवेशं मल्लिकाजातिभिस्तथा ॥१६॥पश्चाच्चतुर आदाय इक्षुदण्डान् सुशोभनान् ।चतुर्दिक्षु न्यसेत् तस्य देवस्य प्रणतो नृप ॥१७॥एवं कृत्वा प्रभाते तु प्रदद्याद् ब्राह्मणाय वै ।वेदवेदाङ्गयुक्ताय संपूर्णाङ्गाय धीमते ॥१८॥ब्राह्मणांश्च तथा पूज्य व्रतमेतत् समापयेत् ।एवं कृते तथा विष्णुर्भर्त्ता वो भविता ध्रुवम् ॥१९॥अकृत्वा मत्प्रणामं तु पृष्टो गर्वेण शोभनाः ।अवमानस्य तस्यायं विपाको वो भविष्यति ॥२०॥एतस्मिन्नेव सरसि अष्टावक्रो महामुनिः ।तस्योपहासं कृत्वा तु शापं लप्स्यथ शोभनाः ॥२१॥व्रतेनानेन देवेशं पतिं लब्ध्वाऽभिमानतः ।अवमानेऽपहरणं गोपालैर्वो भविष्यति ।पुरा हर्त्ता च कन्यानां देवो भर्त्ता भविष्यति ॥२२॥अगस्त्य उवाच ।एवमुक्त्वा स देवर्षिः प्रययौ नारदः क्षणात् ।ता अप्येतद् व्रतं चक्रुस्तुष्टश्चासां स्वयं हरिः ॥२३॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे चतुःपञ्चाशोऽध्यायः ॥५४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP