संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः १९ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः १९ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः १९ Translation - भाषांतर महातपा उवाच ।विष्णोर्विभूतिमाहात्म्यं कथितं ते प्रसङ्गतः ।तिथीनां श्रृणु माहात्म्यं कथ्यमानं मया नृप ॥१॥इत्थंभूतो महानग्निर्ब्रह्मक्रोधोद्भवो महान् ।उवाच देवं ब्रह्माणं तिथिर्मे दीयतां विभो ।यस्यामहं समस्तस्य जगतः ख्यातिमाप्नुयाम् ॥२॥ब्रह्मोवाच ।देवानामथ यक्षाणां गन्धर्वाणां च सत्तम ।आदौ प्रतिपदा येन त्वमुत्पन्नोऽसि पावक ॥३॥त्वत्पदात् प्रतिपदं चान्या संभविष्यन्ति देवताः ।अतस्ते प्रतिपन्नाम तिथिरेषा भविष्यति ॥४॥तस्यां तिथौ हविष्येण प्राजापत्येन मूर्तिना ।होष्यन्ति तेषां प्रीताः स्युः पितरः सर्वदेवताः ॥५॥चतुर्विधानि भूतानि मनुष्याः पशवोऽसुराः ।देवाः सर्वे सगन्धर्वाः प्रीताः स्युस्तर्पिते त्वयि ॥६॥यश्चोपवासं कुर्वीत त्वद्भक्तः प्रतिपद्दिने ।क्षीराशनो वा वर्त्तेत श्रृणु तस्य फलं महत् ॥७॥चतुर्युगानि षट्त्रिंशत् स्वर्लोकेऽसौ महीयते ।तेजस्वी रूपसंपन्नो द्रव्यवान् जायते नरः ॥८॥इह जन्मन्यसौ राजा प्रेत्य स्वर्गे महीयते ।तूष्णीं बभूव सोप्यग्निर्ब्रह्मदत्ताश्रयं ययौ ॥९॥य इदं श्रृणुयान्नित्यं प्रातरुत्थाय मानवः ।अग्नेर्जन्म स पापेभ्यो मुच्यते नात्र संशयः ॥१०॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकोनविंशोऽध्यायः ॥१९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP