आकारमात्रादिना विस्तारः।
Ex. सुरसां वञ्चितुं हनुमता विशालं रूपं गृहीतम्।
ONTOLOGY:
आकृतिसूचक (Shape) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
परिमाणादिषु यद् सामान्यात् वस्तुनः अधिकः वर्तते ।
Ex. विशालं भाग्यं प्राप्तवती सा ।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)