|
BIRD , s.पक्षीm.(न्), पक्षिणीf., खगः, विहगः, विहङ्गः -ङ्गमः, पतगः,पत्रीm.(न्), पतत्रीm.(न्), विहायाःm.(स्), गरुत्मान्m.(त्),नीडजः, नीडोद्भवः, द्विजः, अण्डजः, नगौकाःm.(स्), पक्षवाहनः,शकुनिःm.-नः, विकिरः, विष्किरः, वाजीm.(न्), पतन्m.(त्),शकुन्तः, नभसङ्गमः, पत्ररथः, विःm., वी, पित्सन्m. (त्).
ROOTS: पक्षी(न्)पक्षिणीखगविहगविहङ्गङ्गमपतगपत्रीपतत्रीविहाया(स्)गरुत्मान्(त्)नीडजनीडोद्भवद्विजअण्डजनगौकापक्षवाहनशकुनिनविकिरविष्किरवाजीपतन्शकुन्तनभसङ्गमपत्ररथविवीपित्सन्त्
To BIRD , v. n.
(To catch birds) पक्षिणो ग्रह् (c. 9. गृह्लाति, ग्रहीतुं) or धृ (c. 1. धरति, धर्त्तुं), or बन्ध् (c. 9. बध्नाति, बन्द्धुं), शकुन (nom. शकुनयति -यितुं).
ROOTS: पक्षिणोग्रह्गृह्लातिग्रहीतुंधृधरतिधर्त्तुंबन्ध्बध्नातिबन्द्धुंशकुनशकुनयतियितुं
|