Dictionaries | References
r

rich

   
Script: Latin

rich

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
benধনী , বড়মানুষ , ওমরাও , উর্বর , উর্বরা , আবাদি , চষা , কর্ষিত , গাঢ়্ , প্রগাঢ় , চড়া , গভীর , উর্বর , শ্রুতি মধুর , সুন্দর , মিস্টি আওয়াজ , মধুর আওয়াজ
malധനവിഭവങ്ങളോട്‌ കൂടിയ , ധനത്താല്‍ സമ്പന്നനായ , സമ്പന്നനായ , സമര്‍ത്ഥനായ , സംരിദ്ധമായ , സമ്പന്നമായ , ഉല്പാദനക്ഷമമായ , ഫലഭൂയിഷ്ഠമായ , സംരിദ്ധമായ , സമ്പന്നമായ , മധുര സ്വരമുള്ള , തികയുന്നത്
oriସାଧନ ସଂପନ୍ନ , ସାଧନ ଯୁକ୍ତ , ସାଧନ ପୂର୍ଣ , ଧନୀ , ସମୃଦ୍ଧ , ସମ୍ପନ୍ନ| , ଉର୍ବର , ସାରଜମି , ସରସାଜମି , ଗାଢ , ଘନ| , ଉର୍ବର , ଗରିଷ୍ଠ , ଲଘୁ , ରିଚ୍ , ମଧୁର , ମିଠା , ସୁସ୍ବର| , ପର୍ଯ୍ୟାପ୍ତ , ଯଥେଷ୍ଟ|
urdمالامال , دولت مند , تونگر , خوشحال , زردار , صاحب قسمت , دھنی , صاحب نصیب دولت مند , تونگر , دولت مند , مالدار , امیر , متمول , زرخیز , اپجاؤ , گاڑھا , گہرا , ذہن رسا , کثیرزا , بارآور , تیزدماغ , مرغن , ریچ , سریلا , شیریں , خوش الحان , حسب ضرورت , کافی , مطلوبہ مقدار میں

rich

rich

भूगोल  | English  Marathi |   | 

rich

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Rich,m.धन-वित्त-द्रव्य-वत्, धनिन्, धन- -वित्त-शालिन्, सधन, महा-बहु-धन, अर्थवत्, धनिक, धनाढ्य, विभवसंपन्न, धनसमृद्ध, श्रीमत्, लक्ष्मीवत्; समृद्ध, धनेश्वर, लक्ष्मीश; संपन्नवत्, शालिन्, युक्त in comp. with
ROOTS:
धनवित्तद्रव्यवत्धनिन्धनवित्तशालिन्सधनमहाबहुधनअर्थवत्धनिकधनाढ्यविभवसंपन्नधनसमृद्धश्रीमत्लक्ष्मीवत्समृद्धधनेश्वरलक्ष्मीशसंपन्नवत्शालिन्युक्त
   wealth,see.">q. v.
   2 (costly) महार्ह-र्घ, बहुमूल्य, महामूल्य, अतिप्रतापवत्.
ROOTS:
महार्हर्घबहुमूल्यमहामूल्यअतिप्रतापवत्
   3आढ्य, बहुल, प्रचुर, पूर्ण, बहु, समृद्ध, संपन्न, मय in comp; ‘r. perfumeबहलामोदः; ‘r. in beautyरूपाढ्य; गुणाढ्य, बहुल- -रत्न, &c.
   4सत्त्व-सार गुण-वत्, स्फीत, बहुफलप्रद, उर्वरा (भूमिः), सस्याढ्य.
ROOTS:
सत्त्वसारगुणवत्स्फीतबहुफलप्रदउर्वराभूमिसस्याढ्य
   5 उज्ज्वल, सुप्रकाश, अतिशोभन (colours).
   6घृत-प्लुत-पूर्ण.
ROOTS:
घृतप्लुतपूर्ण
   -es,s.धनं, अर्थः, विभवः, वित्तं, द्रव्यं;see
ROOTS:
धनंअर्थविभववित्तंद्रव्यं
   wealth. 2धनाढ्यता, सधनता, धनबाहुल्यं.
ROOTS:
धनाढ्यतासधनताधनबाहुल्यं
   -ly,adv.बहुधनेन, प्रभूतं, भूरि, महामूल्येन, अतिशोभया, अति- -प्रतापेन, सश्रीकं; ‘r. decoratedअतिशोभया प्रसाधित, सविशेषमंडित.
ROOTS:
बहुधनेनप्रभूतंभूरिमहामूल्येनअतिशोभयाअतिप्रतापेनसश्रीकंअतिशोभयाप्रसाधितसविशेषमंडित
   -ness,s.धनाढ्यता, सश्रीकता, सधनता, स्फीतता, महार्घता, अतिशोभा, प्रतापः; बाहुल्यं, समृद्धिf.,संपद्f.; ‘r. of beautyरूप- -संपद्, लावण्यातिशयः; ‘r. of expressionवचसामुदारता (mal. 1).
ROOTS:
धनाढ्यतासश्रीकतासधनतास्फीततामहार्घताअतिशोभाप्रतापबाहुल्यंसमृद्धिसंपद्रूपसंपद्लावण्यातिशयवचसामुदारता

rich

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   RICH , a.
(Wealthy) धनी -निनी -नि (न्), धनवान् -वती -वत् (त्),सधनः -ना -नं, महाधनः -ना -नं, बहुधनः &c., वित्तवान् &c., वसुमान्&c., अर्थवान् &c., अर्थान्वितः -ता -तं, सार्थः -र्था -र्थं, धनसम्पन्नः -न्ना-न्नं, धनिकः -का -कं, धनाढ्यः -ढ्या -ढ्यं, धनसमृद्धः -द्धा -द्धं, धनवि-पुलः -ला -लं, लक्ष्मीवान् &c., श्रीमान् &c., सश्रीकः -का -कं, कोष-वान् &c., सम्पत्तिमान् &c., समृद्धः &c., धनेश्वरः &c., लक्ष्मीशः, इभ्यः-भ्या -भ्यं;
extremely rich person,’ अतिधनी &c., लक्षाधीशः,कोटीश्वरः, कोट्यधीशः, लक्षपतिःm., कुवेरः. —
(Abounding in) आढ्यः -ढ्या -ढ्यं, पूर्ण in comp., बहु in comp., बहुल in comp., प्रचुर in comp., सम्पन्न in comp., समृद्ध in comp., पुष्कल in comp., मय in comp., अधिक in comp.;
‘rich in good qualities,’ गुणाढ्यः &c., गुणसम्पन्नः -न्ना -न्नं. —
(Fertile) स्फीतः -ता -तं, पीनः -ना-नं, बहुफलदः -दा -दं. —
(costly, splendid) महार्घः -र्घा -र्घं, महा-मूल्यः -ल्या -ल्यं, बहुमूल्यः &c., अतिशोभनः -ना -नं, अतिशोभान्वितः-ता -तं, तैजसः -सी -सं, अतितैजसः &c., प्रतापवान् &c. —
(As a dish) घृतपूर्णः -र्णा -र्णं, घृतप्लुतः -ता -तं, घृतमयः -यी -यं.
ROOTS:
धनीनिनीनि(न्)धनवान्वतीवत्(त्)सधननानंमहाधनबहुधनवित्तवान्वसुमान्अर्थवान्अर्थान्विततातंसार्थर्थार्थंधनसम्पन्नन्नान्नंधनिककाकंधनाढ्यढ्याढ्यंधनसमृद्धद्धाद्धंधनविपुललालंलक्ष्मीवान्श्रीमान्सश्रीककोषवान्सम्पत्तिमान्समृद्धधनेश्वरलक्ष्मीशइभ्यभ्याभ्यंअतिधनीलक्षाधीशकोटीश्वरकोट्यधीशलक्षपतिकुवेरआढ्यपूर्णबहुबहुलप्रचुरसम्पन्नसमृद्धपुष्कलमयअधिकगुणाढ्यगुणसम्पन्नस्फीतपीनबहुफलददादंमहार्घर्घार्घंमहामूल्यल्याल्यंबहुमूल्यअतिशोभनअतिशोभान्विततैजससीसंअतितैजसप्रतापवान्घृतपूर्णर्णार्णंघृतप्लुतघृतमययीयं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP