Dictionaries | References क कर्म्मन् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 कर्म्मन् Shabda-Sagara | Sanskrit English | | कर्म्मन् mn. (-र्म्मा-र्म्म) 1. action in general. 2. The object of an action. 3. The subject of action in grammar, considered of three kinds, प्राप्य or व्याप्य when it is simple, as ग्रामं गच्छति he goes to the village; सूर्य्यं पश्यति he sees the sun; विकार्य्य when change of form is implied, as सुवर्णं कुण्डलं करोति gold forms the ear-ring; and निर्वर्त्य when some new product is evolved, as कटं करोति he makes a mat; पुत्रं प्रसूते she bears a son. 4. The objective noun. 5. action specific, moral duty, the obligation imposed by peculiarities of tribe, occupation, &c. 6. natural, active property, as maturity, of heat; support, of earth; dispersion, of wind, &c. 7. religious action, as sacrifice, ablution, &c. especially as originating in the hope of future recompense, and as opposed to speculative religion or [Page163-a+ 60] knowledge of spirit. 8. (In logic.) substantial action or motion of five kinds, upwards, downwards, extension, contraction, and going in general. 9. action or act involving retribution or reward, virtue, vice, &c. 10. fate, the certain consequence of previous acts. E. कृञ् to do, मनिन् aff. ROOTS:कृञ् मनिन् Related Words कर्म्मन् उद्वाहकर्म्मन् कर्म्म चौडकर्म्मन् मूलकर्म्मन् पितृकर्म्मन् प्राणकर्म्मन् उग्रकर्म्मन् क्रूरकर्म्मन् वैश्वदेवकर्म्मन् अञ्जलिकर्म्मन् दारकर्म्मन् बलिकर्म्मन् भीमकर्म्मन् यज्ञकर्म्मन् पापकर्म्मन् पुण्यकर्म्मन् स्मरकर्म्मन् इष्टकर्म्मन् क्षारकर्म्मन् कुकर्म्मन् कृतकर्म्मन् कृष्णकर्म्मन् अकर्म्मण्य वार्त्ताकर्म्मन् विकर्म्मन् विषमकर्म्मन् सर्व्वकर्म्मन् शिल्पकर्म्मन् शुक्लकर्म्मन् शुभकर्म्मन् श्राद्धकर्म्मन् अनुकर्म्मन् अन्त्यकर्म्मन् दुष्कर्म्मन् दुष्कृतकर्म्मन् तीक्ष्णकर्म्मन् लक्तकर्म्मन् मोघकर्म्मन् धर्म्मकर्म्मन् पुस्तकर्म्मन् प्रवृत्तकर्म्मन् प्राक्तनकर्म्मन् प्रेतकर्म्मन् स्वकर्म्मन् कर्म्मण्य निष्कर्म्मन् पञ्चकर्म्मन् प्रतिकर्म्मन् कार्म्मण सत्कर्म्मन् अपकर्म्मन् चौलकर्म्मन् हिंसाकर्म्मन् अकर्म्मन् चित्रकर्म्मन् परिकर्म्मन् सुकर्म्मन् षट्कर्म्मन् હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 ০০০ ૦૦૦ ୦୦୦ 00000 ০০০০০ 0000000 00000000000 00000000000000000 000 பில்லியன் 000 மனித ஆண்டுகள் 1 १ ১ ੧ ૧ ୧ 1/16 ರೂಪಾಯಿ 1/20 Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP