Dictionaries | References
A

Act

   
Script: Latin

Act

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
benকার্য , কর্ম , করনী , কৃত্য , অঙ্ক , দৃশ্য , সিন , নাট্যাঙ্ক
malജോലി , കറ്മ്മം , ക്ര്‌ത്യം , കാര്യം , വേല , യത്നം , പ്രറ്യത്നം , പരിശ്രന്മം , പണി , ഉദ്യോഗം , പ്രവ്ര്‌ത്തി , ഭാഗം , വിഭാഗം , ഘടകം , വാല്യം , ഖണ്ടം
telపని , అంకము , నాటకాంకము , అంకం
urdکار , خیر , نیکی , ایکٹ , باب , حصہ , منظر
 verb  

Act

बैंकिंग शब्दांवली  | English  Marathi |   | 

Act

शरीर परिभाषा  | English  Marathi |   | 
  न. कृत्य
  स्त्री. कृति
  स्त्री. क्रिया
  न. कार्य
  पु. (in drama) अंक
  पु. law अधिनियम

Act

रसायनशास्त्र  | English  Marathi |   | 
  पु. अधिनियम
  स्त्री. कृति
   performance

Act

शासन व्यवहार  | English  Marathi |   | 
   अंक (पु.) (नाटकाचा) v.t.i. अभिनय करणे

Act

भौतिकशास्त्र  | English  Marathi |   | 

Act

साहित्य समीक्षा  | English  Marathi |   | 

Act

परिभाषा  | English  Marathi |   | 
  स्त्री. कृति
  न. कर्म

Act

लोकप्रशासन  | English  Marathi |   | 
  न. कृत्य
  स्त्री. कृति
  पु. (as, of ligislature) अधिनियम

Act

विकृतीशास्त्र  | English  Marathi |   | 

Act

Act

भूगोल  | English  Marathi |   | 

Act

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Act,v. i.वृत् 1 A आर्योऽस्मिन् विनयेन वर्ततां (U. 6), व्यवहृ 1 P, आचर् 1 P, (with loc. of person); अयमाचरत्यविनयं तपस्विकन्यासु (S. 1) ‘a. s rudely to- -wards’ &c.
ROOTS:
वृत्आर्योऽस्मिन्विनयेनवर्ततांव्यवहृआचर्अयमाचरत्यविनयंतपस्विकन्यासु
   2चेष्ट् 1 A, विधा 3 U, कृ 8 U.
ROOTS:
चेष्ट्विधाकृ
   3स्थानेऽधिकारं कृ.
ROOTS:
स्थानेऽधिकारंकृ
   4फल् 1 P, गुणं आवह् 1 P; कार्यं कृ;fire a. s like waterअग्निर्जलायते; स कृष्णायते &c.; ‘a. up to’ अनुवृत् 1 A; अनुरुध् 4 A, स्था 1 P, शासने तिष्ठ भर्तुः (V. 5). -v. t.नट् 10, निरूप् 10, अभिनी 1 P; प्रयुज् 10; oft. by denom.; ‘a. ing the part of Laksh- -miलक्ष्मीभूमिकायां वर्तमाना (V. 3); नृपायते ‘a. s the king’; ‘a. the part of a dear friend towards your rivals’ कुरु प्रियसखीवृत्तिं सपत्नीजने (S. 4.). -s. कर्मन्n.,कृतिf,क्रिया, चरितं, चेष्टितं.
ROOTS:
फल्गुणंआवह्कार्यंकृअग्निर्जलायतेकृष्णायतेअनुवृत्अनुरुध्स्थाशासनेतिष्ठभर्तुनट्निरूप्अभिनीप्रयुज्लक्ष्मीभूमिकायांवर्तमानानृपायतेकुरुप्रियसखीवृत्तिंसपत्नीजनेकर्मन्कृतिक्रियाचरितंचेष्टितं
   2अंकः.
ROOTS:
   3व्यवस्था, विधिः.
   -ion.s. क्रिया, व्यापारः, चेष्टितं &c.; प्रवृत्तिf.; कारणं.
ROOTS:
क्रियाव्यापारचेष्टितंप्रवृत्तिकारणं
   2अभियोगः, व्यवहारकार्यं, कार्यं, अर्थः.
ROOTS:
अभियोगव्यवहारकार्यंकार्यंअर्थ
   3संग्रामः, युद्धं,See
ROOTS:
संग्रामयुद्धं
   (fig.)t. 4 अंगविक्षेपः, हस्ताद्यभिनयः, ‘in a., thought and speechकर्मणा मनसा वाचा, मनोवा- -क्कायकर्मभिः.
ROOTS:
अंगविक्षेपहस्ताद्यभिनयकर्मणामनसावाचामनोवाक्कायकर्मभि
   -ionable,a.अभियोज्य, व्यवहार्य.
ROOTS:
अभियोज्यव्यवहार्य
   -Active,a.उद्योगिन्, कर्मोद्युक्त, अनलस, सोद्योग, सोत्साह, व्यवसायिन्.
   2 क्षिप्रकारिन्, अतंद्र, क्षिप्रकर्मन्
ROOTS:
क्षिप्रकारिन्अतंद्रक्षिप्रकर्मन्
   3व्यायामशील, व्यायामिन्.
ROOTS:
व्यायामशीलव्यायामिन्
   4उत्थानयोग्य, उत्थानयोग्यं वपुः (S. 2); ‘a. voiceकर्तृवाच्यम्.
ROOTS:
उत्थानयोग्यउत्थानयोग्यंवपुकर्तृवाच्यम्
   -ity. s.उद्योगिता, व्यवसायः, क्षिप्रकारिता.
ROOTS:
उद्योगिताव्यवसायक्षिप्रकारिता
   2 उत्साहः.
   3उत्थानयोग्यता.
ROOTS:
उत्थानयोग्यता
   -ly,adv. सोद्योगं, सोत्साहं.
ROOTS:
सोद्योगंसोत्साहं
   -or,s.कर्तृm.; कारिन्m.;कारकः, in comp.
ROOTS:
कर्तृकारिन्कारक
   2नटः, नर्तकः, कुशीलवः, अभिनेतृm,शैलूषः.
ROOTS:
नटनर्तककुशीलवअभिनेतृशैलूष
   -Actress,s.नटी, नर्तकी.
ROOTS:
   -Actual,a. वास्तविक (कीf.), तथ्य, सत्य, वास्तव (वीf.), यथार्थ, परमार्थ.
   -ly,adv.साक्षात्, प्रत्यक्षं.
ROOTS:
साक्षात्प्रत्यक्षं
   2पथार्थतः, परमार्थतः, वस्तुतः, अर्थतः, वस्तुवृत्तेन;what a, took placeयद्यद् वृत्तं; oft. ex. by एव only.
ROOTS:
पथार्थतपरमार्थतवस्तुतअर्थतवस्तुवृत्तेनयद्यद्वृत्तंएव

Act

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To ACT , v. n.चेष्ट् (c. 1. चेष्टते, चेष्टितुं), विचेष्ट्, सञ्चेष्ट्, कृ (c. 8. करोति,कुरुते, कर्त्तुं), विधा (c. 3. -दधाति -धातुं). — (To conduct one's self) व्यवहृ (c. 1. -हरति -ते -हर्त्तुं), आचर् (c. 1. -चरति -चरितुं) —
(As a stage-player) नट् (c. 1. नटति, नटितुं).
ROOTS:
चेष्ट्चेष्टतेचेष्टितुंविचेष्ट्सञ्चेष्ट्कृकरोतिकुरुतेकर्त्तुंविधादधातिधातुंव्यवहृहरतितेहर्त्तुंआचर्चरतिचरितुंनट्नटतिनटितुं
   
To ACT , v. a.
(To feign by action) नट् (c. 10. नाटयति -यितुं); as,
acting the sentiment of love,’ शृङ्गारभावं नाटयन्ती; रूप् (c. 10. रूपयति -यितुं), अभिनयं कृ. The sense of acting a part may be expressed by nominal verbs; as,
he acts the king,’ राजायते. —
(To assume disguise) छद्मवेशं कृ.
ROOTS:
नट्नाटयतियितुंशृङ्गारभावंनाटयन्तीरूप्रूपयतिअभिनयंकृराजायतेछद्मवेशं
   ACT , s.
(A deed) कर्म्मn.(न्), कार्य्यं, चेष्टितं, क्रिया, कृतं, कृत्यं, विचेष्टितं. —
(Of a play) अङ्कः, अङ्कं. —
(A decree) व्यवस्था.
ROOTS:
कर्म्म(न्)कार्य्यंचेष्टितंक्रियाकृतंकृत्यंविचेष्टितंअङ्कअङ्कंव्यवस्था

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP