Dictionaries | References
o

occupation

   
Script: Latin

occupation

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
benব্যাবসা , কারবার , পেশা , রোজগার
kasروزگار , روٗزی , کارٕ بارٕ , کٲم کار
urdکاروبار , تجارت , دھندا , پیشہ , روزگار , صنعت

occupation

बैंकिंग शब्दांवली  | English  Marathi |   | 
   १.उपजीविका,व्यवसाय २.कब्जा, दखल,अभिग्रहण ३.अधिभोग

occupation

  पु. व्यवसाय
  पु. law भोगवटा
  पु. ताबा

occupation

  पु. व्यवसाय
   business

occupation

शरीर परिभाषा  | English  Marathi |   | 
  पु. व्यवसाय
  पु. ताबा

occupation

रसायनशास्त्र  | English  Marathi |   | 
  पु. व्यवसाय
  पु. कामधंदा
  पु. ताबा
  पु. भोगवटा

occupation

भौतिकशास्त्र  | English  Marathi |   | 

occupation

कृषिशास्त्र | English  Marathi |   | 
  पु. व्यवसाय
  पु. ळव्. भोगवटा
  पु. ताबा

occupation

परिभाषा  | English  Marathi |   | 
  पु. व्यवसाय
   avocation

occupation

अर्थशास्त्र | English  Marathi |   | 
  पु. व्यवसाय
  पु. भोगवटा
  पु. ताबा
   business

occupation

न्यायव्यवहार  | English  Marathi |   | 
  पु. ताबा
  पु. भोगवटा
  स्त्री. जीविका
  पु. व्यवसाय
  पु. कामधंदा

occupation

वाणिज्यशास्त्र  | English  Marathi |   | 

occupation

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   OCCUPATION , s.
(Act of taking possession) परिग्रहः -हणं, आवेशनं,समावेशनं, आक्रमणं, अधिकारकरणं, भोगकरणं, अधिवासः -सनं, अधि-ष्ठानं. —
(possession). see OCCUPANCY.
(Employment, business) व्यापारः, कार्य्यं, कर्म्मn.(न्), व्यवसायः, व्यवहारः, उद्योगः,उद्यमः, प्रवृत्तिःf., प्रवर्त्तनं, वृत्तिःf., कार्य्योद्योगः, कर्म्मोद्योगः, चरितं,व्यवस्था;
daily or settled occupation,’ नित्यकर्म्मn., नित्यकृत्यं. —
(Something to be done) कर्त्तव्यं, कार्य्यं, करणीयं, कृत्यं;
‘cus- tomary morning occupations,’ उचितानि प्रभातकरणीयानि. —
(vocation, trade, profession) वृत्तिःf., वर्त्तनं, जीवनवृत्तिःf., जीविका, उपजीविका, उपजीवनं, जीवनोपायः, आजीवनार्थं. —
(Office, appointed duty) नियोगः, नियुक्तिःf., स्वकर्म्मn., स्वधर्म्मः, प्रकरणं;
approved occupation,’ अवदानं, अपदानं.
ROOTS:
परिग्रहहणंआवेशनंसमावेशनंआक्रमणंअधिकारकरणंभोगकरणंअधिवाससनंअधिष्ठानंव्यापारकार्य्यंकर्म्म(न्)व्यवसायव्यवहारउद्योगउद्यमप्रवृत्तिप्रवर्त्तनंवृत्तिकार्य्योद्योगकर्म्मोद्योगचरितंव्यवस्थानित्यकर्म्मनित्यकृत्यंकर्त्तव्यंकरणीयंकृत्यंउचितानिप्रभातकरणीयानिवर्त्तनंजीवनवृत्तिजीविकाउपजीविकाउपजीवनंजीवनोपायआजीवनार्थंनियोगनियुक्तिस्वकर्म्मस्वधर्म्मप्रकरणंअवदानंअपदानं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP