Dictionaries | References
s

support

   
Script: Latin

support

English WN - IndoWordNet | English  Any |   | 
 noun   verb  
Wordnet:
bdहमथा , हम , लाजिफोनांनायखौ सहाय , लाजिहोनायखौ सहाय , अफमानखौ सहाय
telఅడ్డగించు , పట్టుకొను , ఆపు , అవమానముసహించు
urdتھامنا , سنبھالنا , سہارادینا , آسرادینا , روکنا , ٹھہرانا , بچانا , حفاظت کرنا , ذلت برداشت کرنا , برداشت کرنا , زہر پینا , زہر کا گھونٹ پینا

support

बैंकिंग शब्दांवली  | English  Marathi |   | 
   (n)१.समर्थन,सहायता २.आधार, अवलंब (vb)१.समर्थन करना, सहायता देना

support

शिक्षणशास्त्र  | English  Marathi |   | 
  पु. आधार

support

जीवशास्त्र | English  Marathi |   | 
  पु. आधार

support

भौतिकशास्त्र  | English  Marathi |   | 

support

साहित्य समीक्षा  | English  Marathi |   | 
  पु. आधार

support

न्यायव्यवहार  | English  Marathi |   | 

support

मानसशास्त्र  | English  Marathi |   | 
  पु. आधार

support

वित्तीय  | English  Marathi |   | 
  पु. आधार
  स्त्री. आधारिका

support

भूगोल  | English  Marathi |   | 

support

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Support,v. t.उप-सं-अव-उत्-स्तंभ् 9 P or c., आ-अव-लंब् 1 A, सं-, धृ 1 P, 10, आलंबं-अवलंबं-दा 3 U; ‘how shall I s. my lifeकथं जीवितं धारयिष्यामि (S. 4); ‘s. by the handहस्तं दा, (सेवाविचक्षण- -हरीश्वरदत्तहस्तः R. xiii. 69); See
ROOTS:
उपसंअवउत्स्तंभ्आअवलंब्संधृआलंबंअवलंबंदाकथंजीवितंधारयिष्यामिहस्तंदासेवाविचक्षणहरीश्वरदत्तहस्त
   lean. 2भृ 1, 3 U, ग्रासाच्छादनं दा 3 U, पुष् 1, 9 P or c., (अन्नादिना) पा c. (पालयति), संवृध् c.; ‘s. oneself’ उदरपूरणं कृ.
ROOTS:
भृग्रासाच्छादनंदापुष्अन्नादिनापापालयतिसंवृध्उदरपूरणंकृ
   3वि-, सह् 1 A; See
ROOTS:
विसह्
   bear. 4उपकृ 8 U, अनुग्रह् 9 P, साहाय्यं कृ.
ROOTS:
   5समर्थ् 10, द्रढ- -यति (D.): See
ROOTS:
समर्थ्द्रढयति
   prove;न ह्ययं मंत्रः स्वातंत्र्येण कंचिदपि वादं समर्थयितुमुत्सहते (S. B. 356) ‘cannot, by itself, s. any theory’.
ROOTS:
ह्ययंमंत्रस्वातंत्र्येणकंचिदपिवादंसमर्थयितुमुत्सहते
   6अभिनंद् 1 P, अनुमुद् 1 A, अनुकूलयति (D.). -s.आ-अव-लंबः- -लंबनं, धारणं; ‘s. of lifeअसुधारणं, प्राण- -यात्रा.
ROOTS:
अभिनंद्अनुमुद्अनुकूलयतिआअवलंबलंबनंधारणंअसुधारणंप्राणयात्रा
   2अवष्टंभः, आश्रयः, आधारः, आ- -अव-लंबः, उपस्तंभः, उपघ्नः; ‘a tree of s.’ संश्रय-आश्रय-द्रमः, उपघ्नतरुः.
ROOTS:
अवष्टंभआश्रयआधारअवलंबउपस्तंभउपघ्नसंश्रयआश्रयद्रमउपघ्नतरु
   3भरणं, पोषणं, पालनं, संवर्धनं.
ROOTS:
भरणंपोषणंपालनंसंवर्धनं
   4 (means) आजीवः; उपजी- -विका;See
ROOTS:
आजीवउपजीविका
   living. 5साहाय्यं, अनुग्रहः, आनु- -कूल्यं; अभिनंदनं.
ROOTS:
साहाय्यंअनुग्रहआनुकूल्यंअभिनंदनं
   -ed,a.साधार, सावष्टंभ. उत्तंभित, दत्तहस्त (with the hand).
ROOTS:
साधारसावष्टंभ.उत्तंभितदत्तहस्त
   2 सप्रमाण.
   -er,s.आधारः, अवष्टंभः, आलंबिन् m.,उद्वहः.
ROOTS:
आधारअवष्टंभआलंबिन्उद्वह
   2पोषकः, वर्धयितृm.,पालकः.
ROOTS:
पोषकवर्धयितृपालक

support

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To SUPPORT , v. a.
(uphold, sustain) आलम्ब् (c. 10. -लम्बयति -यितुं,c. 1. -लम्बते -म्बितुं), अवलम्ब्, समवलम्ब्, धृ (c. 10. धारयति -यितुं,c. 1. धरति, धर्त्तुं), संधृ, परिधृ, अभिधृ, संस्तम्भ्, उपस्तम्भ्, अवष्टम्भ्,विष्टम्भ्, संग्रह्,see To maintain;
how shall I support life?’ कथं जीवितं धरिप्ये;
‘to support with the hand,’ करालम्बनं कृ;
this point being supported on the finger,’ तस्मिन् विन्दौअङ्गुल्या अवलम्बिते. — (Support with food, &c.) भृ (c. 1. भरति,c. 3. बिभर्त्ति, भर्त्तुं), सम्भृ, भरणं कृ, भृतिं दा, पुष् (c. 10. पोषयति-यितुं), पोषणं कृ, पुष्टिं कृ, पाल् (c. 10. पालयति -यितुं), आलम्ब्,आलम्बनं कृ, वृध् in caus. , संवृध्, भू in caus.;
‘to support a family,’ कुलभरणं कृ, कुलालम्बनं कृ, तन्त्र् (c. 10. तन्त्रयते -यितुं);
‘to support one's self,’ निर्वाहं कृ. —
(bear, endure) सह्,विषह्,see To endure, suffer. —
(help) उपकृ, उपग्रह्, अनुग्रह्. —
(Vindicate, make good), see To maintain. — (Support the courage, &c.), see To encourage, console, &c.
ROOTS:
आलम्ब्लम्बयतियितुंलम्बतेम्बितुंअवलम्ब्समवलम्ब्धृधारयतिधरतिधर्त्तुंसंधृपरिधृअभिधृसंस्तम्भ्उपस्तम्भ्अवष्टम्भ्विष्टम्भ्संग्रह्कथंजीवितंधरिप्येकरालम्बनंकृतस्मिन्विन्दौअङ्गुल्याअवलम्बितेभृभरतिबिभर्त्तिभर्त्तुंसम्भृभरणंकृभृतिंदापुष्पोषयतिपोषणंपुष्टिंपाल्पालयतिआलम्बनंवृध्संवृध्भूकुलभरणंकुलालम्बनंतन्त्र्तन्त्रयतेनिर्वाहंसह्विषह्उपकृउपग्रह्अनुग्रह्
   SUPPORT , s.
(Act of supporting) आलम्बनं, आवलम्बनं, धारणं, उपस्त-म्भनं, अवष्टम्भनं, संस्तम्भनं, संग्रहः -हणं;
‘support of life,’ प्राण-धारणं, प्राणोपस्तम्भः, प्राणयात्रा, प्राणस्थितिःf. — (supporting with food, &c.) भरणं, पोषणं, पुष्टिःf., पालनं, प्रतिपालनं, भृत्या, पाल-नपोषणं, सम्भारः, सम्भृतिःf., संवर्धनं. —
(means of subsistence) उपजीवनं, उपजीविका,see maintenance, subsistence. — (That which upholds) आधारः, धारणं, आलम्बः -म्बनं, अवलम्बनं, उपस्तम्भः,अवष्टम्भः, उपघ्नः, आश्रयः, उपलक्ष्यः;
contiguous support,’ अन्ति-काश्रयः. —
(help), see help.
ROOTS:
आलम्बनंआवलम्बनंधारणंउपस्तम्भनंअवष्टम्भनंसंस्तम्भनंसंग्रहहणंप्राणप्राणोपस्तम्भप्राणयात्राप्राणस्थितिभरणंपोषणंपुष्टिपालनंप्रतिपालनंभृत्यापालनपोषणंसम्भारसम्भृतिसंवर्धनंउपजीवनंउपजीविकाआधारआलम्बम्बनंअवलम्बनंउपस्तम्भअवष्टम्भउपघ्नआश्रयउपलक्ष्यअन्तिकाश्रय

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP