संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथभाद्रपदमासः

धर्मसिंधु - अथभाद्रपदमासः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


तत्रकन्यासंक्रान्तौपराः षोडशनाड्यः पुण्यकालः भाद्रपदमासेएकान्नाहारव्रताद्धनारोग्यादिफलम्

अत्रमासेह्रषीकेशप्रीत्यर्थपायसगुडौदनलवणादेर्दानम् भाद्रपदशुक्लतृतीयांहरितालिकाव्रतम् तत्रमुहूर्तमात्राततोन्यूनापिपराग्राह्या

यदाक्षयवशात्परदिनेनास्ति तदाद्वितीयायुतापिग्राह्या यदा शुद्धाधिकातदापुर्वदिनेषष्टिघटीमितामपित्यक्त्वा

परदिनेस्वल्पापिचतुर्थीयुतैवग्राह्या गणयोगप्राशस्त्यात् अत्रव्रतेभवानीशिवयोः पूजनमुपवासश्चस्त्रीणांनित्यः तत्र

मंदारमालांकुलितालकायैकपालमालाङ्कितशेखराय । दिव्याम्बरायैचदिगम्बरायनमः शिवायैच नमः शिवाय १ इत्यादयः

पूजामन्त्राज्ञेयाः ॥

N/A

References : N/A
Last Updated : April 30, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP