संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथचंद्रादीनांसंक्रान्तौपुण्यकालः

धर्मसिंधु - अथचंद्रादीनांसंक्रान्तौपुण्यकालः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथचंद्रादीनांसंक्रान्तौपुण्यकालः चन्द्रस्यसंक्रान्तौप्राक्‌परत्रचत्रयोदशपलाधिकएकाघटोपुण्यकालः

भौमस्येकपलाधिकाश्चतस्रोनाड्यः बुधस्यचतुर्दशपलाधिकास्तिस्त्रः गुरोःसप्तत्रिंशत्पलांधिकाश्चतस्त्रः

शुक्रस्यैकपलाधिकाश्चतस्रः शनेःसप्तपलाधिकाःषोडश एताःसर्वाःप्राक्‌परत्रचबोद्धव्याः

रात्रौग्रहान्तराणांसंक्रमेरात्रावेवपुण्यकालः सूर्यसंक्रांन्तिवद्दिवापुण्यत्वविधायकाभावात्

चन्द्रादिसंक्रान्तिषुस्नानंकाम्यं नतु नित्यम् ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP