संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
होलिका पूजनम्

धर्मसिंधु - होलिका पूजनम्

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


फाल्गुनीपौर्णमासी मन्वादिः सापौर्वाह्णिकी इयमेवहोलिका साप्रदोषव्यापिनीभद्रारहिताग्राह्या

दिनद्वये प्रदोषव्याप्तौपरदिनेप्रदोषैकदेशव्याप्तौवापरैव पूर्वदिनेभद्रादोषात् परदिनेप्रदोषस्पर्शाभावेपूर्वदिनेप्रदोषेभद्रासत्वेयदि

पूर्णिमा परदिनेसार्धत्रियामाततोधिकावातत्परदिनेचप्रतिपद्धृद्धिगामिनीतदापरदिनेप्रतिपदिप्रदोषव्यापिन्यांहोलिका

उक्तविषयेयदिप्रतिपदोहासस्तदापूर्वदिनेभद्रापुच्छेवाभद्रामुखमात्रंत्यक्त्वाभद्रायामेववाहोलिकादीपनम्

परदिनेप्रदोषस्पर्शाभावेपूर्वदिनेयदिनिशीथात्प्राक्‍भद्रासमाप्तिस्तदाभद्रावसानोत्तरमेवहोलिकादीपनम्

निशीथोत्तरंभद्रासमाप्तौभद्रासुखंत्यक्त्वाभद्रायामेव प्रदोषेभद्रामुकव्याप्तेभद्रोत्तरंप्रदोषोत्तरंवा दिनद्वयेपिपूर्णिमायाः

प्रदोषस्पर्शाभावेपूर्वदिनएवभद्रापुच्छेतदलाभेभद्रायामेवप्रदोषोत्तरमेवहोलिका रात्रौपूर्वार्धभद्रायाग्राह्यत्वोक्तेः

नतुपूर्वप्रदोषादौचतुर्दश्यांनवापरत्रसायाह्नादौ दिवाहोलिकादीपनंतुसर्वग्रन्थविरुद्धम् इदंहोलिकापूजनं

श्रवणाकर्मादिवद्‌भुक्त्वापिकुर्वन्ति युक्तं चैतत्

केचिद्धोलिकापूजनंकृत्वाभुञ्जतेतेषांभोजनस्यपूजनस्यवानानियमेनशास्त्रविहितकाललाभः

इदंचन्द्रग्रहनसत्वेवेधमध्येकार्यम् ग्रस्तोदयेपरदिनेप्रदोषेपूर्णिमासत्वेग्रहणमध्यएवकार्यम् अन्यथापूर्वदिने ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP