संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
ज्येष्ठशुक्लैकादशीनिर्जला

धर्मसिंधु - ज्येष्ठशुक्लैकादशीनिर्जला

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

अस्यांनित्याचमनादिव्यतिरिक्तजलषानवर्जनेनोपवासेकृतेद्वादशैकादश्युपवासफलम्

द्वादश्यांचनिर्जलोपोषितैकादाशीव्रताङ्गत्वेनसहिरण्यसशर्करोदकुम्भदानंकरिष्येइतिसंकल्प्य देवदेवह्रषीकेशसंसारार्णवतारक ।

उदकुम्भप्रदानेनयास्यामिपरमांगतिम् १ इतिमन्त्रेणशकरायुतंसहिरण्यमुदकुम्भंदद्यात्

ज्येष्ठमाससितद्वादश्यामहोरात्रंत्रिविक्रमपूजनाद्गवामयनाख्यक्रतुफलसिद्धिः ज्येष्ठपौर्णमास्यांतिलदानादश्वमेधफलम्

ज्येष्ठानक्षत्रयुतायांज्यैष्ठ्यांछत्रोपानहदानान्नराधिपत्यप्राप्तिः ज्येष्ठपूर्णिमायांबिल्वत्रिरात्रिव्रतमुक्तम् अत्रपरविद्धाग्राह्या ।

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP