संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
माघस्नानविधिः

धर्मसिंधु - माघस्नानविधिः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


माघमासमिमंपूर्णस्नास्येहंदेवमाधव ।

तीर्थस्यायजलेनित्यमितिसंकल्प्यचेतसि १ इत्येकतीर्थंपरिगृह्य दुःखदारिद्र्यनाशायश्रीविष्णोस्तोषणायच ।

प्रातःस्नानंकरोम्यद्यमाघेपापविनाशनम् १ मकरस्थेवौमाघेगोविन्दाच्युत माधव ।

स्नानेनानेनमेदेवयथोक्तफलदोबव २ इमौमन्त्रौसमुच्चार्यस्नायान्मौनसमन्वितः ।

प्रत्यहंसूर्यार्घ्यमन्त्रः सवित्रेप्रसवित्रेचपरंधामजलेमम ।

त्वत्तेजसापरिभ्रष्टंपापंयातुसहस्त्रधा १ इति पितृतर्पणादिनित्यंविधाय माधवंपूजयेत् भुमौशयीतहोतव्यमाज्यंतिलसमन्वितम् ।

हविष्यंब्रह्मचर्यंचमाघमासेमहाफलम् १ अत्रेन्धनकम्बलवस्त्रोपानत्तैलघृततूलपूर्णपटीसुवर्णन्नदानानिमहाफलानि

नवह्रिंसेवयेत्स्नातोह्यस्नातोपिबरानने । होमार्थंसेवयेद्वह्निंशीतार्थेनकदाचन १ अहन्यहनिदातव्यास्तलाःशर्करयान्विताः ।

त्रयोभागास्तिलानांचचतुर्थःशर्करायाःअत्राभ्यङ्गोवर्ज्यः माघेमास्युषसिस्नानंकृत्वादांपत्यमर्चयेत् ।

माघेयत्नेनसंत्याज्यंमूलकंमदिरोपमम् १ पितृणांदेवतानांचमूलकंनैवदापयेत् ।

यदामाघोमलमासोभवतितदा काम्यानांतत्रसमाप्तिनिषेधान्मासद्वयंस्नानं

तन्नियमाश्चकर्तव्याःमासोपवासचान्द्रायणादिकंतुमलमासएवसमापयेदित्युक्तम्

इदंमाघस्नानंनित्यकाम्योभयरूपम् मासपर्यन्तस्नानेप्यशक्तस्त्र्यहमेकाहंवास्नायात्

तत्राद्यंदिनत्रयमितिकेचित् त्रयोदश्यादिदिनत्रयमितिबहुसंमतम्

पौषपूर्णिमानन्तरासुअष्टमीसप्तमीनवमीष्वष्टकादिश्राद्धानिप्रामुक्तानिपौषामावास्यायामर्धोदययोगः

अमार्कपातश्रवणैर्युक्ताचेत्पौपमाघयोः ।

अर्धोदयःसविज्ञेयःकोटिसूर्यग्रहैःसमः १ किंचिन्यूनंमहोदय इतिचतुर्थपादंकेचित्पठन्ति

पौषमाघयोर्मध्यवर्तिनीत्यर्थइत्येके अमान्तमासेपौषस्यपूर्णिमान्तमासेमाघस्यचेत्यर्थइत्यपरे

सर्वथापौशापौर्णमास्युत्तरामावास्येत्यर्थः दिवैवयोगःशस्तोयंनतुरात्रौकदाचन ।

अर्धोदयेतुसंप्राप्तेसर्वगङ्गासमंजलम् १ शुद्धात्मानोद्विजाःसर्वेभवेयुर्ब्रह्मसन्निभाः यत्किंचिद्दीयतेदानंतद्दानं मेरुसन्निभम् २ ।

N/A

References : N/A
Last Updated : May 02, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP