संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
त्रिपुराख्यदीपदानमुक्तम्

धर्मसिंधु - त्रिपुराख्यदीपदानमुक्तम्

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अस्यामेवत्रिपुराख्यदीपदानमुक्तम् कार्तिकेपौर्णमास्यांकाम्यवृषोत्सर्गोऽतिप्रशस्तः

एवंगजाश्वरथघृतधेन्वादिमहादानमपिप्रशस्तम् वृषोत्सर्वस्याश्विनीपौर्णमासीग्रहणद्वयमयनद्वयंविषुवद्वयंचेतिकालान्तराणि

अन्यत्रामघीचैत्रीवैशाखीफाल्गुन्याषाढीचेतिपौर्णमास्योरेवतीनक्षत्रवैधृतिव्यतीपातौयुगादिमन्वादिसूर्यसंक्रान्तिपितृक्षयाहाष्टकाअपिकालाउक्ताः

अत्रवृषोत्सर्गप्रयोगोऽतिविस्तृतोनानाशाखाभेदभिन्नःकौस्तुभेद्रष्टव्यः ।

N/A

References : N/A
Last Updated : May 02, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP