संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथगोवर्धनपूजा

धर्मसिंधु - अथगोवर्धनपूजा

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथगोवर्धनपूजामुख्यगोवर्धनसान्निध्येतस्यवपूजा तदसान्निध्येगोमयेनान्नकूटेनवागोवर्धनंकृत्वातत्सहितगोपालपूजाकार्या

तत्रश्रीकृष्णप्रीत्यर्थगोवर्धनपूजन गोपालपूजनात्मकंमहोत्सवंकरिष्य इतिसंकल्प्य बलिराज्ञोद्वारपालोभवानद्यभवप्रभो ।

निजवाक्यार्थानार्थायसगोवर्धनगोपते १ इतिमन्त्रेनसगोवर्धनगोपालमावाह्यस्थापयेत ततो गोपालमूर्तोविश्वेशशक्रोत्सवविभेदक ।

गोवर्धनकृतच्छत्रपूजांमेहगोपते १ गोवर्धनधराधारगोकुलत्राणकारक । विष्णुबाहूकृतच्छायगवांकोटिप्रदोभव २

इतिमन्त्राभ्यांश्रीगोपालगोवर्धनौ षोडशोपचारैःपूजयेत् तत्रयथावैभवंमहानैवेद्योदेयः ततः तदङ्गत्वेनप्रत्यक्षधेनौ

मृध्धेनौ वागोपूजांपूर्वोक्तमन्त्राभ्यांकृत्वा आगावो अग्मन्प्रैतेवदन्त्वितिऋग्भ्यांगृहसिद्धचरुहोमःकार्यः

ब्राह्मणेभ्योन्नगवादिदानंगोभ्यस्तृनदानंगिरयेबलिदानंच ततोगोविप्रहोमाग्निगिरिप्रदक्षिणासहचरीभिर्गोभिर्युतैःकार्या ।

N/A

References : N/A
Last Updated : May 02, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP