संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
सौरव्रतमुक्तम्

धर्मसिंधु - सौरव्रतमुक्तम्

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


मार्गशीर्षादिरविवारेषुकाम्यंसौरव्रतमुक्तम् तत्रभक्ष्याणि मार्गेतुलसीपत्रत्रयम् पौषेत्रिपलंघृतम्

माघेतिलानांमुष्टित्रयम् फाल्गुनेत्रिपलंदधि चैत्रेत्रिपलंदुग्धम् वैशाखेगोमयम् ज्येष्ठेतोयाञ्जलित्रयम्

आषाढेमरीचकत्रयम् श्रावणेत्रिपलाः सक्तवः भाद्रेगोमूत्रम् आश्विनेशर्करा कार्तिकेसद्वविरिति

इतिश्रीमदनन्तोपाध्यायसुनुकाशीनाथोपध्यायविरचितेधर्मसिन्धुसारेमार्गशीर्षमासकृत्यनिर्णयोद्देशःसमाप्तः ॥

N/A

References : N/A
Last Updated : May 02, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP