संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथप्रयागेवेणीदानम्

धर्मसिंधु - अथप्रयागेवेणीदानम्

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथप्रयागेवेणीदानम् तत्रसर्वेषांवपनविधिः ऊर्ध्वमब्दाद्दिमासोनाद्यदातीर्धव्रजेन्नरः ॥

तदातद्वपनंशस्तंप्रायश्चित्तमृतेद्विज १ प्रयागेतुयोजनत्रयादागतस्यदशमासादर्वागै

प्रथमयात्रायांतुजीवत्पितृकगुर्विणीपतिकृतचूडबालानामपिसभर्तृकस्त्रीणामपिवपनमितिविशेषः

केचित्तुसभर्तृकस्त्रीणां सर्वान्केशान्समुद्धृत्यछेदयेदङ्गुलद्वयमित्याहुः तत्प्रयोगः

वेणीभूतकेशाकृतमाङ्गलिकवेषास्त्रीभर्तारंनत्वातदाज्ञयासर्ववपनंद्व्यंगुलकेशच्छेदंवाकृत्वास्नात्वात्रिवेणीपूजांकुर्यात्

भर्त्रावाकारयेत् पूजान्तेपत्नी छिन्नवेणीयुक्तंवैणवपात्रमञ्जलौधृत्वातस्यांहैमवेणींमौक्तिकादिकंचनिधाय

वेण्यांवेणीप्रदानेनममपापंव्यपोहतु । जन्मान्तरेध्वपिसदासौभाग्यंममवर्धताम् १

इतित्रिवेण्यांक्षिपेत् विप्राःसुमङ्गलीरियंवधूरितिपठेयुः ततोविप्रानसुवासिनीश्चवस्त्रादिनातोषयेत् ।

N/A

References : N/A
Last Updated : May 02, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP