संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
आम्रकुसुमप्राशनः

धर्मसिंधु - आम्रकुसुमप्राशनः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


फाल्गुनकृष्णप्रतिपदिवसन्तारम्भोत्सवः साचौदयिकीग्राह्या दिनद्वयेसत्वेपूर्वा

अत्रतैलाभ्यङ्गउक्तः अत्रप्रतिपदिचूतपुष्पप्राशनमुक्तम् तत्प्रकारः गोमयेपलिप्तेगृहाङ्गणेशुक्लवस्त्रासन

उपविष्टःप्राङ्‌मुखःसुवासिन्याकृतचन्दनातिलक नीराजनःसचन्दनमाम्रकुसुमंप्राश्नीयात् तत्रमन्त्रःच्युतमग्र्‍यंवसन्तस्य

माकन्दकुसुमं तव । सचन्दनंपिबाम्यद्यसर्वकामार्थसिद्धये १ इति

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP