संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
ढुंढिराजवव्रतः

धर्मसिंधु - ढुंढिराजवव्रतः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


माघशुक्लचतुर्थ्याढुण्ढिराजोद्देशेननक्तव्रतत्पूजातिललुडूकादिनैवेद्यांतिलभक्षणंचोक्तम्

अत्रप्रदोषव्यापिनीग्राह्या अस्यामेवप्रदोषव्यापिन्यांकुन्दपुष्पैः शिवंसंपूज्योपवासंनक्तभोजनंवाकुर्यात्

श्रियंप्राप्नुयात् अत्रविनायकव्रतस्यतुभाद्रशुक्लचतुर्थीवन्निर्णयः ।

N/A

References : N/A
Last Updated : May 02, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP