संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - पञ्चमस्थाने ग्रहफलम्

मानसागरी - अध्याय ३ - पञ्चमस्थाने ग्रहफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


एकत्रिपञ्चपुत्राश्च धीस्थे तुर्ये कुजे गुरौ । द्विचतुःषट्सप्तमैश्च पुत्रदो ज्ञसिते शनिः ॥१॥

सहजे च सिंहे सुतजीवकेतू षष्ठे शनिः सूर्यकलत्रसंस्थः । गर्भे च राहुर्दशमे च भौमः सन्तानहानिश्च भवेन्नराणाम् ॥२॥

ग्रहः क्रूरो व्ययाधीशो धर्मारिसहजे व्यये । दग्धे चक्री सुतस्थाने जातको म्रियते सुतः ॥३॥

यावत्संख्या ग्रहाणां सुतभवनगताः पूर्णदृष्टिर्यदा वा यावत्संख्या प्रसूतिर्भवति बलयुता पुंग्रहापुत्रकथ्यम् ।

कन्या चन्द्रस्य शुक्रे हिमसुतरविजो गर्भहार्निकरोति केचिच्चन्द्राद्विचार्य मुनिगणकथितं तद्विचिन्त्यं नवांशे ॥४॥

N/A

References : N/A
Last Updated : March 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP