संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - व्ययभावस्थितराशिफलम्

मानसागरी - अध्याय ३ - व्ययभावस्थितराशिफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


मेषे व्ययस्थे च भवेन्नराणां व्ययः सुखाच्छादनभोजनेन ।

चतुष्पदानेकविवर्द्धनेन लाभेन नानाविधपौरुषेण ॥१॥

वृषे व्ययस्थे व्यय एव पुंसां भवेद्विचित्राम्बरयोषितां च ।

लाभेन राज्येन पराक्रमेण सधातुवादैर्विबुधैः सदैव ॥२॥

तृतीयराशौ व्ययगे नराणां व्ययो भवेत्स्त्रीव्यसनात्मकैश्च ।

भूतोद्भवावासततप्रभूतः कुशीलजं पापजनागजैश्च ॥३॥

कर्के व्ययस्थे द्विजदेवतानां व्ययो भवेद्यज्ञसमुद्भवैश्च ।

धर्मक्रियाभिर्विदधाति चैव प्रशंसिते साधुजनेन लोके ॥४॥

सिंहे व्ययस्थे तु भवेन्नराणामसंशयो भूरितमः सदैव ।

रुपश्च जातश्च कुकर्मणा च निन्द्यः सतां पार्थिवचौरतो वा ॥५॥

कन्यात्मके चान्त्यगते व्ययश्च भवेन्मनुष्यः स हि चाङ्गनोत्सुकः ।

विवाहमाङ्गल्याविचित्रमुख्यैः सूत्रप्रभाभिर्बहुसाधुसङ्गात् ॥६॥

तुले व्ययस्थे सुरविप्रबन्धुश्रुतिस्मृतिभ्यश्च कृतो व्ययश्च ।

भवेन्नराणां नियमैर्यमैश्च सुतार्थसेवाजनितं प्रसिद्धम् ॥७॥

अलौ व्ययस्थे च भवेद्वयस्तु पुंसां प्रदानेन विडंबनाभिः ।

कुमित्रसेवाजनितः सुनिन्द्यः कुबुद्धितश्चौरकृताधिकारात् ॥८॥

चापे व्ययस्थे परवञ्चनानि व्ययो भवेत्पापजनप्रसङ्गात् ।

सेवाकृतो जात्यधिकारिपुंसः कृषिप्रसङ्गात्परवञ्चनाद्वा ॥९॥

नृगे व्ययस्थे च भवेन्नराणां व्ययस्तु पापाशनकस्य जातः ।

स्ववर्गपूजानिरतस्तथाल्पकृषिर्विहीनश्च विगर्हितश्च ॥१०॥

घटे व्ययस्थे सुरसिद्धविप्रतपस्विनो वन्दिभवो व्ययश्च ।

पुंसां कुपुत्राशनपानजातस्तथा विवादेन विनिर्गतेन ॥११॥

ये स्थानचिन्तासु पुरा प्रदिष्टा योगा मया तान्परिगृह्य शास्त्रात् ।

योगा विचिन्त्याः सुधिया ततस्तु चार्या नराणां हि शुभाशुभैस्ते ॥१२॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP