संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - द्वादशभवनस्थचतुर्थभवनेशफलम्

मानसागरी - अध्याय ३ - द्वादशभवनस्थचतुर्थभवनेशफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


तुर्यपतिर्लग्नगतः पितृपुत्रयोः स्नेहं मिथः कुरुते ।

उत्तमे पितृपक्षे वैरीकलितं पितृनाम्रा सुप्रसिद्धं च ॥१॥

पातालपे धनस्थे क्रूरखगे पितृविरोधकृच्छुभं कुरुते ।

पितृपालकः प्रसिद्धः पिता भुनक्ति तल्लक्ष्मीम् ॥२॥

तुर्येशे सहजस्थे पितृमातृवेदकं नरं कुरुते ।

पित्रा सह कलहकरं पितृबान्धवघातकं कुरुते ॥३॥

तुर्यगते तुर्यपतौ पितरि क्षितिपाधिपनाथमानकरः ।

विदितः पितृलाभकरो भवति सुधर्मा सुखी धनपः ॥४॥

सुतगे तुर्यगृहेशे पितृसंलाभवांश्च दीर्घायुः ।

भवति कृतिप्रसिद्धः ससुतः सुतपालकश्चैव ॥५॥

हिबुकपतौ रिपुसंस्थे मातुरर्थविनाशकः शिशुर्जातः ।

पितृदोषरतः क्रूरे सौम्ये धनसंचकस्तनयः ॥६॥

अम्बुपतौ सप्तमगे क्रूरे श्वशुरं स्त्रुषा न पालयति ।

सौम्यः पालयति पुनः कुलवर्ती कुजकवी कुरुतः ॥७॥

छिद्रगतस्तुर्यपतिः क्रूरं रोगान्वितं दरिद्रं वा ।

दुष्कर्मपरं मृत्युः प्रियमथवा मानवं कुरुते ॥८॥

सुकृते तुर्यपतौ पितर्यसङ्गी समस्तविद्यावान् ।

पितृधर्मसंग्रहपरः पितृनिरपेक्षो भवेन्मनुजः ॥९॥

पातालपेऽम्बरगते पापे सुतमातरं त्यजेज्जनकः ।

सृजते त्वन्यां दयितां सौम्ये पुनरन्यसेवाकृत्पुरुषः ॥१०॥

एकादशे तुर्यपतौ धर्मी पितृपालकः सुकर्मा च ।

पितृभक्तो भवति पुनः प्रचुरार्व्याधिरहितश्च ॥११॥

द्वादशगे तुर्यपतौ मृतपितृको वा विदेशगो वाच्यः ।

पुत्रस्य पापखेचरे अन्यपितुर्जन्मनि निर्देश्यः ॥१२॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP