संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - द्वादशभावस्यतनुभवनेशफलम्

मानसागरी - अध्याय ३ - द्वादशभावस्यतनुभवनेशफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


प्राणिपत्य परं ज्योतिः सर्व च जगतीतलम् ।

तमःप्रशमनं वक्ष्ये जन्मशास्त्रप्रदीपकम् ॥१॥

लग्नाधिपतिर्लग्ने नीरोगं दीर्घजीविनं कुरुते ।

अतिबलमवनीशं वा भूलाभसमन्वितं कुरुते ।

अतिबलमवनीशं वा भूलाभसमन्वितं जातम् ॥२॥

लग्नपतिर्धनभवने धनवन्तं विपुलजीविनं स्थूलम् ।

अतिबलमवनीशं वा भूलाभं वा सुधर्मरतं कुरुते ॥३॥

सहजगतो लग्नपतिः सद्वन्धुप्रवरमित्रपरिकलितम् ।

धर्मरतं दातारं शूरं सबलं करोति नरम् ॥४॥

लग्नेशे तुर्यगते नृपप्रियं प्रचुरजीवितं कुरुते ।

सँल्लब्धपितरं पित्रोर्भक्तमबहुभोजनं कुरुते ॥५॥

पञ्चमगे लग्नपतौ सुसुतं सत्यागमीश्वरं विदितम् ।

बहुजीवितं सुगीतं सुकर्मनिरतं जनं कुरुते ॥६॥

रिपुभवने लग्नेशे नीरोगं भूमिलाभं च ।

सबलं कृपणं धनिनमरिघ्नं सुकर्मपक्षान्वितं कुरुते ॥७॥

प्रथमपतौ सप्तगमे तेजस्वी शीतवान्भवेत्पुरुषः ।

तद्भार्यापि सुशीला तेजःकलिता सुरुपा च ॥८॥

लग्नपतावष्टमगे कृपणो धनसंचकस्तु दीर्घायुः ।

क्रूरे तु खेचरे काणः सौम्यैः पुरुषो भवेत्सौम्यः ॥९॥

मूर्तिपतिर्यादि नवमे तदा भवति प्रचुरबान्धवः सुकृती ।

सममित्रस्तु सुशीलः सुकृती ख्यातः सुतेजस्वी ॥१०॥

प्रथमेशो दशमस्थो नृपलाभः पण्डितः सुशीलश्च ।

गुरुमातृपूजनमतिर्नृपप्रसिद्धः पुमान् भवति ॥११॥

एकादशस्थतनुपः सुजीवितं सुतसमन्वितं विदितम् ।

तेजःकलितं कुरुते पुरुषं बलिनं वाहनसंयुक्तम् ॥१२॥

द्वादशगे मूर्तिपतौ कटुकवत्कर्मपरोऽशुभो नीचः ।

मानी सहगोत्रीभिर्विदेशगो दत्तभुक्तनरः ॥१३॥

N/A

References : N/A
Last Updated : March 22, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP