संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - द्वादशभवनस्थसप्तमेशफलम्

मानसागरी - अध्याय ३ - द्वादशभवनस्थसप्तमेशफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


दयितेशो लग्नगतः शोकं निःस्नेहमन्यतरभार्याम् ।

भोगभुजं रुपयुतं जनयति दयितादलितचित्तम् ॥१॥

जायापतौ धनस्थे दुष्टा दयिता सुतेप्सिता भवति ।

वित्तं च कलत्रकरं सततं वसतो विसङ्गश्च ॥२॥

सप्तमपे सहजगते आत्मबलो बन्धुवत्सलो दुःखी ।

देवररता सुरुपा गृहिणी क्रूरे सुत्दृग्दृहगा ॥३॥

जायेशे तुर्यस्थे लोलः पितृवैरसाधकस्नेही ।

अस्य पिता दुर्वाक्यस्तद्भार्या पालयेत्पिता ॥४॥

सप्तमपतौ सुतस्थे सौभाग्ययुतः सुतान्वितः पुरुषः ।

प्रियसाहसदुष्टमतिस्तत्तनयः पालयेद्दयिताम् ॥५॥

रिपुगृहगः कान्तेशः प्रियया सह वैरिणं सरुग्भार्यम् ।

दयितासङ्गक्षयिणं क्रूरः कुरुते च मृत्युपदम् ॥६॥

सप्तमपतिः सप्तमगे परमायुः प्रीतिवत्सलः पुरुषः ।

निर्मलशीलसमेतस्तेजस्वी जायते जातः ॥७॥

सप्तमपतिर्निधनगतो गणिकासुतः करग्रहरहितः ।

नित्यं चिन्तायुक्तो मनुजः किल जायते दुःखी ॥८॥

सुकृतगते सप्तमपतौ तेजोवार्ञ्छालवान्र्पियाप्येवम् ।

क्रूरे षण्ढविरुपो लग्नेशो वीक्षिते नये प्रबलः ॥९॥

सप्तमपे दशमस्थे नृपदोषी लंपटः कपटचित्तः ।

क्रूरे दुःखार्त्तः स्याच्छ्वश्रूवशगो भवेत्पुरुषः ॥१०॥

लाभस्थे जायेशे भक्ता रुपान्विता सुशीला च ।

दयिता परिणीता स्यान्नरस्य तनुर्जायते सततम् ॥११॥

सप्तमपे द्वादशगे गृहबन्धू स्तो न वा भवेद्भार्या ।

सा लोला दुष्टयुता दूराच्चलति च तस्य पुरुषस्य ॥१२॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP