संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ५५ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ५५ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता भगवतः स्वरूपदर्शनम् Translation - भाषांतर गर्ग उवाच -अथ वै मण्डपे रम्ये द्वारैरष्टभिरन्विते ॥पतत्पताके कुण्डाढ्ये याज्ञिकैरष्टकैर्युते ॥१॥पलाशजैर्बिल्वजैश्च तथा श्लेष्मातकैर्नृप ॥वेदिकाभिस्तथा यूपैश्चषालैरपि भूषिते ॥२॥स्रुक्चर्मकुशमुसलोलूखलाद्यैर्विशांपते ॥अन्यैः संभृतसंभारैर्नानावस्तुभिरन्विते ॥३॥उग्रसेनस्तु राजर्षिर्ऋषिर्भिर्वेदपारगैः ॥यादवैश्चामरावत्यां रेजे शक्र इवामरैः ॥४॥आहूताः कृष्णचन्द्रेण गोपा नन्दादयस्ततः ॥वृषभानुवराद्यांश्च श्रीदामाद्याः समाययुः ॥५॥यशोमती राधिका च ह्यन्याः सर्वा व्रजस्त्रियः ॥द्वारकामाययुः प्रीताः शिबिकाभी रथैरपि ॥६॥आहूतो धृतराष्ट्रस्तु कौरवैश्च सुतैर्युतः ॥आजगाम कुशस्थल्यां नृपाश्चान्ये समागताः ॥७॥युधिष्ठिरो भीमसेनश्चार्जुनो नकुलस्तथा ॥सहदेवो वनादेते ह्याजग्मुर्भार्यया सह ॥८॥श्रीकृष्णेन समाहूताः प्रेषयित्वा च नारदम् ॥शक्रादयोऽष्टौ दिक्पाला वसवो रवयस्तथा ॥९॥यज्ञे सनत्कुमाराद्या रुद्राश्चैकादशापि हि ॥मरुद्गणाश्च वेताला गंधर्वाः किन्नरास्तथा ॥१०॥विश्वेदेवाश्च साध्याश्च सर्वे विद्याधरास्तथा ॥देवाश्च देवपत्न्यश्च गन्धर्व्योऽप्सरसस्तथा ॥११॥आजग्मुर्द्वारकां राजन्कृष्णदर्शनकांक्षया ॥कैलासश्च समाहूतः सर्वमंगलया शिवः ॥१२॥सुतलाद्दैत्यवृन्दैश्च प्रह्लादो बलिरेव च ॥विभीषणो भीषणश्च मयो बल्वल एव च ॥१३॥जांबवान्दंष्ट्रिभिः सार्द्धं हनूमान्वानरैर्युतः ॥पक्षिभिः पक्षिराट् तत्र तथा सर्पैश्च वासुकिः ॥१४॥धेनुभिः सहिता राजन्धेनुरूपधरा धरा ॥मेरुः शैलैर्हिमगिरिर्वटः साक्षाद्द्रुमैर्वृतः ॥१५॥रत्नाकरा रत्नयुता नदीभिः स्वर्धुनी तथा ॥तीर्थैः सर्वैश्च राजेंद्र तीर्थराजश्च पुष्करः ॥१६॥एते सर्वे समाहूता आजग्मुर्मुदिताः क्रतौ ॥ततः कृष्णेन चाहूता व्रजभूमिः समागता ॥१७॥कृष्णयज्ञोत्सवं द्र्ष्टुं यमुना शमनस्वसा ॥सर्वान्दृष्ट्वाऽऽगतान्प्रीतो वासयामास चाहुकः ॥१८॥शिबिरेषु मंदिरेषु विमानेषु वनेषु च ॥अथाचार्यः कृतो व्यासो बकदाल्भ्यो विधिर्मया ॥१९॥ऋत्विजश्च कृता दिव्या ये वै पूर्वं निमंत्रिताः ॥अथ यज्ञेऽनिरुद्धस्तु श्रीकृष्णस्येच्छया नृप ॥२०॥विधेर्विधोश्च स्वस्यापि कृत्वा रूपत्रयं बभौ ॥दृष्ट्वा लीलां कार्ष्णिजस्य देवाश्च यदवो नृपाः ॥२१॥विस्मिताः कथयामासुः कर्णे कर्णे परस्परम् ॥व्यासः प्रत्याह राजानं शृणु यादवसत्तम ॥२२॥उपविष्टा नृपा विप्रा यथास्थाने विभागशः ॥चतुष्षष्टिर्दम्पतीनां यांतु वै गोमतीतटे ॥२३॥आहर्तुं सलिलं तस्या मयाऽऽदिष्टं यथोचितम् ॥अदित्याः कश्यपश्चैव वसिष्ठोऽरुंधतीयुतः ॥२४॥द्रोणाचार्यस्तु कृप्या च ह्यत्रिश्चैवानसूयया ॥रुक्मिण्या कृष्णचन्द्रस्तु रेवत्या राम एव च ॥२५॥मायावत्या च प्रद्युम्न उषया कार्ष्णिजस्तथा ॥सुभद्रयार्जुनश्चैव सांबो लक्ष्मणया तथा ॥२६॥तथा हेमांगदाद्याश्च यांतु वै स्वस्वभार्यया ॥श्रीगर्ग उवाच -एवं ते व्यासवचनात्सपत्नीका द्विजा नृपाः ॥२७॥आनेतुं गोमतीतोयं प्रययुर्बद्धपल्लवाः ॥देवकीं रोहिणीं कुन्तीं गांधारीं च यशोमतीम् ॥२८॥पुरस्कृत्य तु जग्राह कुंभो भैष्म्या युतो हरिः ॥तथा रामस्तु रेवत्या सस्त्रीका येऽपि भूमिपाः ॥२९॥सुवर्णरौप्यकलशैः सपुष्पैश्च सपल्लवैः ॥रुक्मिण्या सहितं यांतं कृष्णं दृष्ट्वा समागमे ॥३०॥नारदः कलहं कर्तुं सत्यभामागृहं ययौ ॥दृष्ट्वा चैकां हरेर्भार्यां संपृष्टः स तयाब्रवीत् ॥३१॥ नारद उवाच -आदरं सदने नास्ति सत्राजितसुते तव ॥गतः कृष्णस्तु रुक्मिण्या चाहर्तुं गोमतीजलम् ॥३२॥बहुभिर्याचिता त्वं तु पारिजातकहारिणी ॥कृष्णसंकल्पकरणी मणियुक्ता च मानिनी ॥३३॥ईदृशीं त्वां वरारोहां गरुडोपरि गामिनीम् ॥विहाय भैष्म्या श्रीकृष्णः शोभां द्रष्टुं जगाम ह ॥३४॥यस्याः पुत्रश्च प्रद्युम्नो यस्याः पौत्रोऽनिरुद्धकः ॥सा दर्शयति भो मातर्वार्तां मानं च गौरवम् ॥३५॥गर्ग उवाच -इति श्रुत्वा प्राणनाथं रुक्मिण्या सहितं गतम् ॥३६॥रुरोद दुःखिता राजन्सत्यभामा रुषान्विता ॥तदैव कृष्णो भगवाञ्ज्ञात्वा नारदचेष्टितम् ॥३७॥सत्यभामागृहं शीघ्रं रुपेणैकेन चागतम् ॥गत्वा प्रत्याह वचनं सर्वज्ञाता रमेश्वरः ॥३८॥न गतोऽहं समाजे वै रुक्मिण्या सहितः प्रिये ॥आगतो भोजनं कर्तुं गतो रामश्च भार्यया ॥३९॥इति तद्वाक्यमाकर्ण्य सत्यभामा मुदं गता ॥भीतो नारद उत्थाय गेहं चान्यं जगाम ह ॥४०॥गत्वा जांबवतीगेहं तस्याग्रे सर्वमब्रवीत् ॥श्रुत्वा हसंती सा प्राह मृषा मा वद हे मुने ॥४१॥करोति शयनं गेहे श्रीनाथो भोजनांतरे ॥इति श्रुत्वा शंकितस्तु त्वरं निर्गत्य नारदः ॥४२॥मित्रविंदागृहे गत्वा प्रत्युवाच विलोकयन् ॥नारद उवाच -न गतासि नृपस्थानं मातर्गेहे स्थितासि किम् ॥४३॥आहर्तुं गोमतीतोयं प्रयाति यत्र माधवः ॥भैष्मीं सत्यां जांबवतीं सह नेष्यति तत्र वै ॥४४॥मित्रविंदोवाच -केशवस्य प्रियाः सर्वा गंतासौ यां विहाय च ॥सा न जीवति कृष्णस्तु पौत्रं लालयति गृहे ॥४५॥ततो मुनिः समुत्थाय सर्वाणि मंदिराणि च ॥बभ्राम कृष्णभार्याणां सकृष्णानीत्यमन्यत ॥४६॥पुनर्विचार्य देवर्षिर्गोपीनां मंदिराणि च ॥प्रययौ कथितुं वार्तां राधिकायै च मानद ॥४७॥तत्र दीव्यंतमक्षैश्च राधया नंदनन्दनम् ॥गोपीभिः सहितं वीक्ष्य ऋषिर्गंतुं मनो दधे ॥४८॥तदैव कृष्ण उत्थाय गृहीत्वा पाणिना मुनिम् ॥तत्रैव स्थापयामास पूजयित्वा यथाविधि ॥४९॥श्रीकृष्ण उवाच -किं करिष्यसि विप्रेंद्र वृथा भ्रमसि मोहितः ॥गेहे गेहे स्वपत्नीनां मया त्वं तु विलोकितः ॥५०॥मया धृतानि रूपाणि त्वद्भयादृषिसत्तम ॥नाहं दास्ये दमं तुभ्यं विप्रत्वात्प्रार्थयाम्यहम् ॥५१॥सर्वेषां चैव देवोऽहं मम देवाश्च ब्राह्मणाः ॥ये द्रुह्यन्ति द्विजान्मूढाः संति ते मम शत्रवः ॥५२॥ये पूजयंति विप्रांश्च मम भावेन भूजनाः ॥ते भुञ्जंति सुखं चात्र ह्यन्ते यास्यंति तत्पदम् ॥५३॥मायया मम पुर्यां त्वं मोहितश्चापि मा खिदः ॥सर्वे मुह्यंति देवर्षे ब्रह्मरुद्रादयः सुराः ॥५४॥इति तद्वाक्यमाकर्ण्य संस्तुतः स महामुनिः ॥आययौ मण्डपे तूष्णीं भूत्वा ऋत्विग्जनैर्वृते ॥५५॥अथ ते गोमतीतीरं जग्मुः कृष्णादयो नृपाः ॥रुक्मिण्याद्याः स्त्रियश्चैव वादित्रैर्विविधैरपि ॥५६॥नारीणां चैव वृन्देन गायंतीनां् हरेर्यशः ॥वलयानां नूपुराणां शब्दोऽभून्मधुरध्वनिः ॥५७॥पूजयित्वा जलसुरान्व्यासः सार्द्धं मया मुनिः ॥कलशं तोयसंयुक्तमनसूयाकरे ददौ ॥५८॥ततश्च जगृहुः कुम्भान् रेवत्याद्याश्च योषितः ॥नोत्थिताः कलशाः सर्वे कोमलैश्च करैरपि ॥५९॥धारयंति कथं कुम्भं पुष्पभारेण पीडिताः ॥ततश्च जहसू राज्ञो नृपाणां च परस्परम् ॥६०॥कथं यामो यज्ञवाटमित्यूचुः कलशैर्विना ॥रुक्मिण्याद्याः स्त्रियः सर्वास्ता ऊचुर्मनसा हरिम् ॥६१॥हे श्रीकृष्ण जगन्नाथ भक्तकष्टविनाशन ॥सबलस्त्वं चक्रधारी ह्यस्मान्पालय संकटे ॥६२॥एवं ब्रुवंत्यो जगृहुः सकलान्भारवर्जितान् ॥स्वे स्वे शिरसि संधाय संयुक्तैर्मणिमौक्तिकैः ॥६३॥यज्ञवाटं समाजग्मुर्नार्य्यः शीघ्रं सभर्तृकाः ॥यत्र भेर्यश्च शंखाद्या वाद्यंते पणवादयः ॥६४॥आनीय गोमतीतोयं प्रापितास्तत्र ते नृप ॥श्यामकर्णेन सहिता यत्र वै यादवेश्वरः ॥६५॥इति श्रीगर्गसंहितायां हयमेधखण्डेगोमतीजलानयनं नाम पंचपंचाशत्तमोऽध्यायः ॥५५॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP