संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ६ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ६ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता कृष्णचरितवर्णनम् Translation - भाषांतर श्रीगर्ग उवाच -पुनस्ते कथयिष्यामि यशः संक्षेपतो हरेः ॥चकार हास्यं भगवान्रुक्मिण्या सह चाद्भुतम् ॥१॥अनिरुद्धविवाहे चावधीद्भ्रात्रा तु रुक्मिणम् ॥ऊषास्वप्नकथा चित्रलेखया हरणं हरेः ॥२॥पौत्रस्य बन्धनं चापि बाणयादवसंयुगः ॥कृष्णशंकरयोर्युद्धे ज्वरसंस्तवनं ततः ॥३॥बाणबाहुच्छिदो रुद्रस्तुतिर्बाणस्य रक्षणे ॥ऊषाप्राप्तिर्नृगाख्यानं बलस्य च व्रजागमम् ॥४॥गोपीविलापो रामस्य स्तुतिर्गोपीभिरेव च ॥यमुनाकर्षणं काशीपतिपौंड्रकघातनम् ॥५॥कृत्योत्पत्तिर्दाहनं च काश्याः कपिवधस्ततः ॥सांबस्य बन्धने रामविक्रमो गजसाह्वये ॥६॥उग्रसेनराजसूये जघान शकुनिं हरिः ॥नारदेन हरेर्लीलादर्शनं गृहमेधिनाम् ॥७॥आह्निकं वासुदेवस्य राजदूतेन वै स्तुतिः ॥इन्द्रप्रस्थे च गमनमुद्धवेन च यादवैः ॥८॥जरासन्धं च भीमेन निजघान गिरिव्रजे ॥सहदेवाभिषेकं च राजभिश्च कृता स्तुतिः ॥९॥राजसूये हरेः पूजा शिशुपालवधस्तथा ॥दुर्योधनाभिमानस्य भंगः प्रद्युम्नशाल्वयोः ॥१०॥युद्धं त्रिनवरात्रं च कृष्णस्यागमनं ततः ॥शाल्वस्य दन्तवक्त्रस्य तद्भ्रातुर्लीलया वधः ॥११॥ततो गजाह्वये राजन्दुर्द्यूतेन च कौरवैः ॥विनिर्जितो भ्रातृयुक्तः सभार्यस्तु युधिष्ठिरः ॥१२॥वनं जगाम संस्थाप्य पृथां च विदुरगृहे ॥गत्वारण्ये निवासं वै चकार बहुभिर्दिनैः ॥१३॥ततश्च पालयामास महीं दुर्योधनो मुदा ॥प्रजास्तं नाभ्यनन्दन्स्म पांडुपुत्रे गते सति ॥१४॥अरण्ये वर्तमानान्वै पांडवान्दुःखकर्षितान् ॥मिलित्वाऽऽश्वासयामास ह्यनंतश्चैकदा हरिः ॥१५॥दृष्ट्वाथ पांडवान्कृष्णो ह्याजगाम कुशस्थलीम् ॥उग्रसेनसुधर्मायां शशंस चेष्टितं च तत् ॥१६॥तच्च श्रुत्वा यादवाश्च प्रोचुः सर्वे हि विस्मिताः ॥यादवा ऊचुःकिं कृतं धृतराष्ट्रेण दीना भ्रातृसुता अहो ॥१७॥दुर्द्यूतेन विनिर्जित्याधर्मान्निष्कासिता गृहात् ॥स्वाधर्मेण विनश्यंति कौरवा राज्यलोलुपाः ॥१८॥पांडवेभ्यस्तु भगवांस्तस्माद्दास्यति संपदम् ॥गर्ग उवाच -इति श्रुत्वा यादवानां वाक्यं च मधुसूदनः ॥१९॥आययौ वै स्वभवनं सायंकाले नृपेश्वर ॥आगतं स्वात्मजं वीक्ष्य नमंतं देवकी मुदा ॥२०॥दत्वाऽऽशिषं भोजनं च कारयामास वै सती ॥२१॥ततः स चाययौ कृष्णः स्वस्त्रीणां मंदिराणि च ॥प्रियाभिः पूजितस्तत्र चकार शयनं किल ॥२२॥इति श्रीगर्गसंहितायामश्वमेधखंडेश्रीकृष्णचरित्रवर्णनं नाम षष्ठोऽध्यायः ॥६॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP