संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः २५ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः २५ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता बल्वलकृतं अश्वमेधस्य अश्वापहरणम् Translation - भाषांतर गर्ग उवाच -एवं दृष्ट्वा तयोर्युद्धं यादवाः परसैनिकाः ॥ऊचुः परस्परं धन्योऽनुशाल्वस्तु गदो महान् ॥१॥इति ब्रुवत्सु सर्वेषु गदस्तत्रैव चोत्थितः ॥क्व गतः क्व गतः शत्रुर्हत्वा मां च ब्रुवन् रणात् ॥२॥ततोऽनुशाल्वं हस्तेन गृहीत्वाऽऽकृष्य रोषतः ॥अनिरुद्धस्य निकटे पातयामास वेगतः ॥३॥पतितं मूर्च्छितं दृष्ट्वा ह्यनिरुद्धस्त्वधोमुखम् ॥कारयामस चैतन्यं व्यजनैः सलिलेन च ॥४॥तदैव स प्रबुद्धोऽभूदनुशाल्वोऽसुरेश्वरः ॥दृष्ट्वाग्रे सुन्दरं सोऽपि कृष्णपौत्रं घनप्रभम् ॥५॥नत्वा प्रत्याह वचनं त्वं तु मे प्राणरक्षकः ॥अनिरुद्ध हरेः पौत्र अपराधं क्षमस्व मे ॥६॥ॐ नमो वासुदेवाय नमः संकर्षणाय च ॥प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥७॥गृहाण वै तुरङ्गं तमहं यास्यामि पालयन् ॥इत्युक्त्वा स्वपुरं गत्वा ददौ तस्मै तुरंगमम् ॥८॥अयुतं हस्तिनां चैव हयानां नियुतं तथा ॥अर्द्धलक्षं रथानां च शिबिकानां सहस्रकम् ॥९॥उष्ट्राणां हि सहस्रं च गवयानां सहस्रकम् ॥पंजरे संस्थितानां च सिंहानां द्विसहस्रकम् ॥१०॥मृगयासारमेयाणां सहस्रं नृपसत्तम ॥शिबिराणां सहस्रं च शिञ्जिनां नियुतं तथा ॥११॥जवनिकानामयुतं धेनूनां लक्षमेव च ॥सहस्रभारं स्वर्णानां रजतानां चतुर्गुणम् ॥१२॥मुक्तानां भारमेकं चानिरुद्धाय ददौ नृपः ॥अनिरुद्धस्ततस्तस्मै मणिहारं ददौ मुदा ॥१३॥अनुशाल्वः स्वराज्ये तु कृत्वा वै सचिवं वरम् ॥यादवैः सहितः सोऽपि देशानन्याञ्जगाम ह ॥१४॥ततो विमुक्तस्तुरगो मणिकांचनभूषितः ॥देशानन्यान् वीरयुक्तान्पश्यन्बभ्राम भूपते ॥१५॥अनुशाल्वं जितं श्रुत्वा यौवनाश्चं च भीषणम् ॥राजानोऽन्ये मंडलेशाः प्राप्तं न जगृहुर्हयम् ॥१६॥इत्येवं भ्रमतस्तस्य तुरगस्य विशां पते ॥मासाश्च प्रगताः षड्वै तादृशाश्चावशेषिताः ॥१७॥हयो मणिपुरेशेन गृहीतश्च विमोचितः ॥तथा रत्नपुरेशेन ह्यनिरुद्धभयान्नृप ॥१८॥राष्ट्रान्सर्वानशूरांश्च विहाय तुरगोत्तमः ॥ययौ प्राचीं दिशं राजन्बल्वलो यत्र दैत्यराट् ॥१९॥सोऽपि दैत्यो हयस्यापि वार्तां श्रुत्वा च नारदात् ॥यज्ञं शीघ्रं नाशयित्वा नैमिषाच्चाजगाम ह ॥२०॥स्थितं त्रिवेण्यां सलिलं पिबंतंप्रयागतीर्थे क्रतुवाहनं च ॥विलोक्य राजन्किल बल्वलाख्योजग्राह शीघ्रं ह्यगणय्य कृष्णम् ॥२१॥तदैव वृष्णयः सर्वे दंडकं च व्यलोकयन् ॥चार्मण्वतीं समुत्तीर्य चित्रकूटं समाययुः ॥२२॥रामक्षेत्रे च दानानि कृत्वाश्वं चावलोकयन् ॥तस्यापि पृष्ठतो लग्ना आजग्मुस्तीर्थवासवम् ॥२३॥ददृशुस्तत्र तुरगं सपत्रं यदुसत्तमाः ॥गृहीतं स्वबलाद्राजन्नसुरेण दुरात्मना ॥२४॥ततस्ते बल्वलं दृष्ट्वा नीलांजनचयोपमम् ॥योजनद्वयमुच्चांगमुग्रमंगारलोचनम् ॥२५॥तप्तताम्रशिखाश्मश्रुदंष्ट्रोग्रभ्रुकुटीमुखम् ॥ब्रह्मद्रुहं ललञ्जिह्वं गजायुतसमं बलम् ॥२६॥तमूचुर्यादवा रोषात्स्फुरिताधरपल्लवाः ॥कस्त्वं यज्ञपशुं नीत्वा ह्यस्माकं च क्व यास्यसि ॥२७॥तस्मान्मोचय तं शीघ्रं न चेद्धन्मो रणे च त्वाम् ॥इति श्रुत्वासुरश्चाह वचः शृणुत मे नराः ॥२८॥बल्वल उवाच -अहं तु बल्वलो दैत्यो देवानां दुःखदायकः ॥यस्याग्रे मानुषाः सर्वे भवंति भयविह्वलाः ॥२९॥इति श्रुत्वा च यदवो जघ्नुर्बाणैश्च बल्वलम् ॥स हतस्तैश्च सहसा सहयोऽन्तर्दधे नृप ॥३०॥इति श्रीगर्गसंहितायां हयमेधखण्डेबल्वलेन तुरगहरणं नाम पंचविशोऽध्यायः ॥२५॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP