संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ८ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ८ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता अश्वमेधस्य अश्वनिर्णयम् Translation - भाषांतर श्रीगर्ग उवाच -इति तद्वाक्यमाकर्ण्य स्पष्टाक्षरसमन्वितम् ॥राजर्षिः प्राह देवर्षिं विस्मितः प्रहसन्निव ॥१॥राजोवाचमुने यज्ञं करिष्येऽहं यज्ञयोग्यं तुरंगमम् ॥गत्वा ममाश्वशालायां हयानां त्वं विलोकय ॥२॥नृपस्य वचनं श्रुत्वा तथेत्युक्त्वा च नारदः ॥वाजिशालां ययौ तेन दुग्धाभाञ्जलसन्निभान् ॥३॥स गत्वा तत्र तुरगान्धूम्रवर्णान्मनोहरान् ॥श्यामवर्णान्कृष्णवर्णान्पद्मवर्णान्ददर्श वै ॥४॥तथा चान्यत्र शालायां मुग्धाभाञ्जलसन्निभान् ॥हरिद्राभान्कुंकुमाभान्पलाशकुसुमप्रभान् ॥५॥तथा चित्रविचित्रांगान्स्फटिकांगान्मनोजवान् ॥तथा चान्यत्र शालायां कौसुंभांगाञ्शुकप्रभान् ॥६॥इंद्रगोपनिभान्गौरान्दिव्यान्पूर्णशशिप्रभान् ॥सिंदूरांगानग्निवर्णान्बालसूर्यसमान्नृप ॥७॥ईदृशांश्च हयान्दृष्ट्वा नारदो विस्मयान्वितः ॥उवाच कृष्णसहितमुग्रसेनं हसन्निव ॥८॥नारद उवाच -वाजिनस्ते महाराज सर्वे हि बहुसुंदराः ॥ईदृशा नैव स्वर्लोके पृथिव्यां च रसातले ॥९॥वर्तते वाजिशालायां कृष्णस्य कृपया तव ॥एकोऽपि श्यामकर्णस्तु तेषां मध्ये न दृश्यते ॥१०॥श्रीगर्ग उवाच -निशम्य वाक्यं देवर्षेर्नृपस्तु दुःखितोऽभवत् ॥यज्ञो भविष्यति कथं मनसीति विचारयन् ॥११॥उदासीनं नृपं दृष्ट्वा भगवान्मधुसूदनः ॥अवोचत्प्रहसञ्शीघ्रं मेघगंभीरया गिरा ॥१२॥श्रीकृष्ण उवाच -शृणु मद्वचनं राजन्सर्वं शोकं विहाय च ॥गत्वा ममाश्वशालां वै श्यामकर्णं विलोकय ॥१३॥इत्युदीरितमाकर्ण्य कृष्णेन च सुरर्षिणा ॥हरेश्च वाजिशालां हि जगाम नृपसत्तमः ॥१४॥ददर्श तां स गत्वा च यज्ञयोग्यान्सहस्रशः ॥श्यामकर्णान्पीतपुच्छांश्चन्द्रवर्णान्मनोजवान् ॥१५॥सर्वांगसुंदरान्दिव्याँस्तप्तहेममुखाञ्शुभान् ॥एतान्दृष्ट्वा हयान् राजा विस्मयं परमं गतः ॥१६॥हर्षेण महता युक्तः कृष्णं नत्वाब्रवीद्वचः ॥राजोवाचश्यामकर्णाश्च बहुशो मया चाद्य निरीक्षिताः ॥१७॥दुर्लभं किं जगन्नाथ त्वद्भक्तानां धरातले ॥यथा मनोरथः पूर्वं प्रह्लादस्य ध्रुवस्य च ॥१८॥आसीत्त्वत्कृपया कृष्ण तथा मम मनोरथः ॥इति श्रुत्वा हरी राजन् शार्ङ्गी भूपमवोचत ॥१९॥श्रीकृष्ण उवाच -एकं त्वं श्यामकर्णानामश्वानां चन्द्रवर्चसाम् ॥गृहीत्वा नृपशार्दूल कुरु यज्ञं ममाज्ञया ॥२०॥गर्ग उवाच -श्रुत्वा वाक्यं हरिं प्राह करिष्येऽहं क्रतूत्तमम् ॥इत्युक्त्वा तेन सहितो नारदेन सभां ययौ ॥२१॥ततः कृष्णमनुज्ञाप्य नारदः सहतुम्बुरुः ॥राजानमाशिषं दत्वा स्वयंभूसदनं ययौ ॥२२॥इति श्रीगर्गसंहितायामश्वमेधखंडेतुरंगदर्शनं नामाष्टमोऽध्यायः ॥८॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP