संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः २० अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः २० गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता उपलङ्काविजयम् Translation - भाषांतर गर्ग उवाच -अथासुराणां मध्ये वै स्थित्वा राजन् रुषान्वितः ॥आभिप्रायं भीषणं च बकः पप्रच्छ राक्षसः ॥१॥किमर्थं यादवैः सार्द्धं युद्धमासीत्तृणोपमैः ॥त्वं च यत्र गतो मूर्च्छां राक्षसा निहता अहो ॥२॥इत्युक्तः स बकेनापि भूत्वा राजन्नवाङ्मुखः ॥हयमेधतुरंगस्य वार्तां सर्वामवर्णयत् ॥३॥श्रुत्वा पुत्रस्य वचनं गृहीत्वा स्वगदां बकः ॥विवेश यदुसैन्ये वै ज्वलनस्तु यथा वने ॥४॥पद्भ्यां ममर्द पाणिभ्यां यादवान्संमुखे गतान् ॥भुजाभ्यां गदयो सिंहो प्रसुप्ताँश्च मृगान्यथा ॥५॥हयाँश्चिक्षेप गगने गजाँश्चैव रथाँस्तथा ॥नराँश्च भक्षयन् युद्धे शब्दं चक्रे बको बली ॥६॥ननाद तेन लोकैश्च विश्वं शब्देन यादव ॥जाता च बधिरीभूता पृथिव्यां जनमण्डली ॥७॥अथ तस्यापि युद्धेन विपरीतेन यादवाः ॥हाहेतिवादिनः सर्वे बभूवुः खिन्नमानसाः ॥८॥बाध्यमानां च स्वां सेनां राक्षसेन दुरात्मना ॥भृशं निरीक्ष्य तप्तोऽभूत्सांबो जांबवतीसुतः ॥९॥गृहीत्वा पंच नाराचान्कोदंडे चण्डविक्रमः ॥निधायाशु मुमोचाथ बकस्योपरि मानद ॥१०॥ते बाणास्तच्छरीरं वै भित्वा राजन्महीतलम् ॥विविशुस्ते तु गत्वा वै पपुर्भोगवतीजलम् ॥११॥स हतस्तु शरै राजन्पपात चालयन्महीम् ॥पुनरुत्थाय च बको ननाद जलदस्वनः ॥१२॥पुनर्जांबवतीपुत्रो जघ्ने तं पंचभिः शरैः ॥तैर्बाणैर्विभ्रमन्सोऽपि लंकायां निपपात ह ॥१३॥आगत्य त्रिशिखं रक्षस्त्रिशूलं ज्वलनप्रभम् ॥राजन्सांबाय चिक्षेप प्रसूनमिव हस्तिने ॥१४॥त्रिशूलमागतं दृष्ट्वा सांबो बाणेन लीलया ॥चिच्छेद प्रधने शीघ्रं नागं नागांतको यथा ॥१५॥ततो नीत्वा गदां गुर्वीं बकस्तु रणदुर्मदः ॥सांबस्य तुरगान् राजञ्जघान सारथिं तथा ॥१६॥रथं चैव पताकां च हत्वा सांबमुवाच ह ॥रथमन्यं समारुह्य युद्धं कुरु मया सह ॥१७॥विरथं त्वामधर्मेण न हनिष्याम्यहं रणे ॥इतीरितोऽसौ दैत्येन हसन्किंचिद्रुषान्वितः ॥१८॥शीघ्रं जघान गदया हृत्कपाटे बकस्य च ॥गदाहतो बको युद्धे किंचिद्व्याकुलमानसः ॥१९॥अगणय्य ततः सांबं यदुसैन्ये विवेश ह ॥स गत्वा तत्र गदया गजवाजिरथान्नरान् ॥२०॥कौणपः पोथयामस मृगेंद्रस्तु यथा मृगान् ॥हाहाकारस्तदैवासीद्यदुसैन्ये नृपेश्वर ॥२१॥ततो विलोक्य रोषेण राजन् रुक्मवतीसुतः ॥तत्रागतोऽभयं कुर्वन् रथेनाक्षौहिणीयुतः ॥२२॥अनिरुद्ध उवाच -किं करिष्यसि हे मूढ त्यक्त्वा वीरस्य संमुखम् ॥भीतानां मारणे श्लाघा न भविष्यति तेऽसुर ॥२३॥यदि शक्तिश्च त्वद्देहे विद्यते शृणु मद्वचः ॥मत्संमुखे समागत्य कुरु युद्धं प्रयत्नतः ॥२४॥इति श्रुत्वानिरुद्धस्य वाक्यं राजन्बकासुरः ॥रुषा स्फुरत्सर्प इव युद्धार्थं शीघ्रमाययौ ॥२५॥आगतं तं विलोक्याथानिरुद्धो धन्विनां वरः ॥नाराचैर्दशभी राजञ्जघान प्रधने रुषा ॥२६॥ते शरास्तच्छरीरं वै शीघ्रं भित्वा बहिर्गताः ॥पुनस्ते भीषणं भित्वा विविशुर्वै महीतलम् ॥२७॥ततः पपात स बको भीषणेन समन्वितः ॥पृथिव्यां मूर्च्छितो भूत्वा यथा वज्रहतो गिरिः ॥२८॥तदा जयजयरावो यदुसैन्ये बभूव ह ॥नेदुर्दुंदुभयश्चैव भेर्य्यः शंखाश्च गोमुखाः ॥२९॥ततश्च राक्षसाः सर्वे क्रोधपूरितमानसाः ॥स्वनाथौ पतितौ दृष्ट्वा यदून्हंतुं समाययुः ॥३०॥ततः समभवद्युद्धमुभयोः सेनयोर्मृधे ॥बाणैः खड्गैर्गदाभिश्च शक्तिभिर्भिंदिपालकैः ॥३१॥राक्षसानां बलं तीव्रं दृष्ट्वा राजन्हरेः सुताः ॥अष्टादश च सांबाद्या निजघ्नुर्निशितैः शरैः ॥३२॥तत्र तेषां च बाणौघैः कौणपाः पतिता मृधे ॥केचिन्मृत्युं गताः केचिद्दुद्रुवुर्जीवितैषिणः ॥३३॥अथोत्थितो मुहूर्तेन बको राजन्भयंकरः ॥त्वरं जगाम शत्रोश्चानिरुद्धस्य तु संमुखे ॥३४॥तत्र गत्वा गदां गुर्वीं चिक्षेप तच्छिरोपरि ॥बाहुना च बको राजन्हतोऽसीति ब्रुवन् वचः ॥३५॥तामागतां विलोक्याथ यमदंडेन माधवः ॥चिच्छेद सहसा राजन्कुवाक्येनेव मित्रताम् ॥३६॥ततः क्रुद्धो बको युद्धे प्रसार्य मुखमण्डलम् ॥दुद्राव तं भक्षयितुं राहुश्चन्द्रमिव क्वचित् ॥३७॥आगतं तं निरीक्ष्याथानिरुद्धो धन्विनां वरः ॥यमदंडं पुनर्नीत्वा ताडयामास तेन तम् ॥३८॥ततो भग्नशिरा भूत्वा ह्युद्वमन्रुधिरं मुखात् ॥चालयन्वसुधां राजन्पतितो मूर्च्छितोऽभवत् ॥३९॥ततश्च भीषणो रोषात्पितरं वीक्ष्य मूर्च्छितम् ॥परिघेण रणे राजन्निजघान तु यादवान् ॥४०॥ततोऽनिरुद्धो बलवान्नागपाशेन रोषतः ॥चकर्ष भीषणं बद्ध्वा नागं विष्णुरथो यथा ॥४१॥तं बद्धं पाशिनः पाशैर्भग्नमानमधोमुखम् ॥विनिर्जितं हीनबलं सांबो वचनमब्रवीत् ॥४२॥असुरेन्द्रानिरुद्धस्य हयमेधतुरंगमम् ॥शीघ्रं प्रयच्छ भद्रं ते पुरीं गत्वा विधानतः ॥४३॥अनिरुद्धं हरेः पौत्रं श्रीकृष्णस्य महात्मनः ॥नॄणां प्रदर्शयन् रूपं विचरंतं मिषेण च ॥४४॥यं नमंति समागत्य देवदैत्यनराः सुराः ॥तं विद्धि कृष्णसदृशं नॄणां पापप्रणाशनम् ॥४५॥तेन त्वं निर्जितो युद्धे दुःखं मा कुरु राक्षस ॥अस्माभिः सहितो गच्छ कर्तुं कृष्णस्य दर्शनम् ॥४६॥गर्ग उवाच -बोधितः सोऽपि सांबेन मुक्तः पाशैश्च वारुणैः ॥पुरीं गत्वा ददौ तस्मै द्रव्ययुक्तं तुरंगमम् ॥४७॥ततःसोऽप्यनिरुद्धेन तुरंगस्य तु पालने ॥प्रार्थितो भीषणो राजन्प्रत्युवाच विचार्य तम् ॥४८॥भीषण उवाच -यदा भवति चैतन्यो मत्पिता सुरपालक ॥तदाहं तस्य वचनादागमिष्ये न संशयः ॥४९॥इतीरितोऽसौ किल भीषणेनप्रद्युम्नपुत्रः क्रतुवाहनं च ॥कृत्वा विमाने यदुसेनया वैस्वयं समारुह्य जगाम खं हि ॥५०॥इति श्रीगर्गसंहितायां हयमेधखण्डेउपलंकाविजयो नाम विंशोऽध्यायः ॥२०॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP