संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|गर्ग संहिता|अश्वमेधखण्डः| अध्यायः ४७ अश्वमेधखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ विषयानुक्रमणिका अश्वमेधखण्डः - अध्यायः ४७ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता यादवगणानां व्रजपुरात् यात्रा Translation - भाषांतर गर्ग उवाच -इदं कृष्ण्स्य चरितं गुप्तं शास्त्रेषु वर्णितम् ॥मया तवाग्रे राजेंद्र अथान्यच्छृणु विस्तरात् ॥१॥एवं स्थित्वा दिनान्यष्टौ श्रीकृष्णो नंदपत्तने ॥आनंदं प्रददन्नॄणां पुनर्गन्तुं मनो दधे ॥२॥यशोमती कृष्णमाता प्राणेभ्योऽपि प्रियं सुतम् ॥गन्तुमभ्युदितं दृष्ट्वा रुरोदोच्चैर्यथा पुरा ॥३॥रुरुदुस्तत्र गोप्यश्च बाष्पपर्याकुलेक्षणाः ॥स्मरंत्यः पूर्वदुःखानि गेहे गेहे नृपेश्वर ॥४॥यावत्यो व्रजनार्यश्च तावद्रूपधरो हरिः ॥पृथगाश्वासयामास तथा राधां स कोविदः ॥५॥मातरं प्राह भगवान्मातः शोकं तु मा कुरु ॥शीघ्रमत्रागमिष्यामि कारयित्वा क्रतूत्तमम् ॥६॥त्वं न मन्यसे चेन्मातर्नित्यं द्रक्षसि चांतिके ॥पुत्ररूपं च मां भक्त्या कृतांतभयभञ्जनम् ॥७॥एवं तां तु समाश्वास्य निष्क्रम्य सदनाद्धरिः ॥गोपैर्युक्तोऽश्रुपूर्णाक्षः पौत्रसेनां जगाम ह ॥८॥गत्वानिरुद्धसेनायां यादवान्हयमोचने ॥ददावाज्ञां नृपश्रेष्ठ साक्षान्नारायणो हरिः ॥९॥नोदितः कृष्णचन्द्रेण हयं संपूज्य यत्नतः ॥पुनुर्मुमोच तत्पौत्रो विजयार्थे हि पूर्ववत् ॥१०॥यादवाश्चानिरुद्धाद्या नंदं नत्वाश्रुपूरिताः ॥गंतुमारुरुहुः सर्वे वाहनानि च कृच्छ्रतः ॥११॥कृष्णाकारान्कृष्णपुत्रान्कृष्णपौत्राँश्च सुन्दरान् ॥गंतुमभ्युदितान्सर्वान्कृष्णेन सहितान्यदून् ॥१२॥दृष्ट्वा ते रुरुदुर्गोपा गोविंदविरहातुराः ॥स्मरंतः पूर्वदुःखानि शुष्ककंठौष्ठतालुकाः ॥१३॥रुरोद नंदराजोऽपि बाष्पव्याकुललोचनः ॥न किंचिदूचे दुःखार्तो मुखेन परिशुष्यता ॥१४॥सर्वानाश्वासयामास कृष्णोऽप्यश्रुपरिप्लुतः ॥आयास्य इति वाक्यैश्च मिलित्वा तु पृथक्पृथक् ॥१५॥चैत्रमासे यदा यज्ञो द्वारकायां भविष्यति ॥आह्वयिष्यामि गोपाला युष्मान्सर्वान्न संशयः ॥१६॥गोपाला गोकुले नित्यं गोपालं मां हि द्रक्ष्यथ ॥तस्मान्निवासं कुरुत अत्रैव व्रजमण्डले ॥१७॥एवमाश्वास्य तैर्दत्तं पारिबर्हं प्रगृह्य च ॥नंदं नत्वा रथे स्थित्वा प्रायाद्वृष्णिवरैर्हरिः ॥१८॥नन्दाद्या दुःखिता गोपाः कृष्णस्य चरणांबुजे ॥क्षिप्तं मनः पुनर्हर्तुमनीशा गोकुलं ययुः ॥१९॥गोपा गोप्याश्च श्रीकृष्णं प्रेममग्नाश्च नित्यशः ॥समीपे नृप पश्यंति योगिनामपि दुर्लभम् ॥२०॥इति श्रीगर्गसंहितायां हयमेधखण्डेव्रजादन्यत्र गमनं नाम सप्तचत्वारिंशोऽध्यायः ॥४७॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ N/A References : N/A Last Updated : May 22, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP