संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता|
हीनगतिसमूहः

धनुर्वेदसंहिता - हीनगतिसमूहः

धनुर्वेदसंहिता


सूचीमुखा मीनपुच्छा भ्रमरी च तृतीयका
शराणां गतयस्त्रिस्रः प्रशस्ता कथिता बुधैः ॥१३४॥
सूचीमुखा गतिस्तस्य सायकस्य प्रजायते
पत्रं विलोकितं यस्य ह्यथवा हीनपत्रकम् ॥१३५॥
कर्कशस्तन्तु चापेन यः कृष्टो हीनमुष्टिना
मत्स्यपुच्छा गतिस्तस्य सायकस्य प्रकीर्त्तिता ॥१३६॥
भ्रमरी कथिता ह्येषा शिवेन श्रमकर्म्मणि
ऋजुत्वेन विना याति क्षिप्यमाणस्तु सायकः ॥१३७॥

N/A

References : N/A
Last Updated : May 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP