संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता|
अथ धनुर्मुष्टिसन्धानम्

धनुर्वेदसंहिता - अथ धनुर्मुष्टिसन्धानम्

धनुर्वेदसंहिता


सन्धानं त्रिविधं प्रोक्तमधमूर्द्धं समं सदा
योजयेत् त्रिप्रकारं हि कार्य्येष्वपि यथाक्रमम् ॥९०॥
अधश्च दूरपातित्वे समे लक्ष्येषु निश्चले
दृढस्फोटं प्रकुर्वीत ऊर्ध्वसन्धानयोगतः ॥९१॥

N/A

References : N/A
Last Updated : May 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP