संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः| सत्याख्यायिका शक्तियशो नाम षोडशो लम्बकः भद्रघटाख्यायिका अलजालाख्यायिका वेश्याख्यायिका स्त्रीवृत्ताख्यायिका देवदासाख्यायिका वज्रसारकथा सिंहबलाख्यायिका सुमानसाख्यायिका वानराख्यायिका काकबकाख्यायिका शशकाख्यायिका यूकाख्यायिका चण्डरवाख्यायिका उष्ट्राख्यायिका कच्छपमत्स्यटिट्टिभाख्यायिका चतुराख्यायिका सूचीमुखाख्यायिका वणिक्पुत्रबकाख्यायिका लोहतुलाख्यायिका सिंहवृषाख्यायिका जम्बुकाख्यायिका मूशककाककूर्मकच्छपाख्यायिका रासभाख्यायिका नागशशाख्यायिका र्जाराख्यायिका छागाख्यायिका दयिताख्यायिका चौरराक्षसाख्यायिका रथकाराख्यायिका मूशिकाख्यायिका मण्डुकाख्यायिका हंसाख्यायिका काकोलूकाख्यायिका चौराख्यायिका खराख्यायिका सत्याख्यायिका वानरशिशुमाराख्यायिका घटाख्यायिका नापिताख्यायिका नकुलाख्यायिका अनेकमूर्खाख्यायिका श्रीधराख्यायिका लक्ष्मीसेनाख्यायिका शक्तियशो नाम सत्याख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत सत्याख्यायिका Translation - भाषांतर गच्छाधुना न ते मित्रमः कुटिलचेतसः । शिशुमारो निशम्येति वानरं प्राह दुखितः ॥५४३॥न ददाति प्रतिश्रुत्य यः सत्यपदविच्युतः ।निरालम्बी तमो याति स शिलाशतताडितः ॥५४४॥वानरस्तद्वचः श्रुत्वा प्रोवाच मतिरस्ति ते । न पुण्यं सत्यमात्रेण सत्यान्नाशोऽस्ति केवलात् ॥५४५॥ पुरा खर्परघाताङ्कललाटः पुरुषो नृपम् ।अवाप्य विपुलां वृत्तिं लेभे विक्रमलाञ्छितः ॥५४६॥कालेन पृष्टो राज्ञा च स प्रहारस्य कारणम् ।पूर्यद्धटप्रपातेन खर्पराघातमभ्यधात् ॥५४७॥तज्ज्ञात्वा राजपुरुषैर्निरस्तः प्रच्युतः क्षणात् ।इति केवलसत्त्वेन न भवन्ति हितश्रियः ॥५४८॥इति सत्याख्यायिका ॥३६॥ N/A References : N/A Last Updated : November 02, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP