संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः| छागाख्यायिका शक्तियशो नाम षोडशो लम्बकः भद्रघटाख्यायिका अलजालाख्यायिका वेश्याख्यायिका स्त्रीवृत्ताख्यायिका देवदासाख्यायिका वज्रसारकथा सिंहबलाख्यायिका सुमानसाख्यायिका वानराख्यायिका काकबकाख्यायिका शशकाख्यायिका यूकाख्यायिका चण्डरवाख्यायिका उष्ट्राख्यायिका कच्छपमत्स्यटिट्टिभाख्यायिका चतुराख्यायिका सूचीमुखाख्यायिका वणिक्पुत्रबकाख्यायिका लोहतुलाख्यायिका सिंहवृषाख्यायिका जम्बुकाख्यायिका मूशककाककूर्मकच्छपाख्यायिका रासभाख्यायिका नागशशाख्यायिका र्जाराख्यायिका छागाख्यायिका दयिताख्यायिका चौरराक्षसाख्यायिका रथकाराख्यायिका मूशिकाख्यायिका मण्डुकाख्यायिका हंसाख्यायिका काकोलूकाख्यायिका चौराख्यायिका खराख्यायिका सत्याख्यायिका वानरशिशुमाराख्यायिका घटाख्यायिका नापिताख्यायिका नकुलाख्यायिका अनेकमूर्खाख्यायिका श्रीधराख्यायिका लक्ष्मीसेनाख्यायिका शक्तियशो नाम छागाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत छागाख्यायिका Translation - भाषांतर तस्मादुलूको नार्होऽयमिति तद्वचसा पुरा । नष्टराज्योऽभवद्वैरी काकानामित्यमङ्गलः ॥४६५॥ छलेन पातय रिपून्सर्वोपायपरिक्षये । छलेन भ्रंशितः स्थानाद्धूर्तैः शत्रुभिरग्रजः ॥४६६॥स्कन्धे छगलमादय व्रजन्तं ब्राह्मणं पथि । ( वञ्चनायाब्रुवन्धूर्ताः संघशः कृतसंविदः ) ॥४६७॥अहो श्वा मृगहा नूनमयं कस्य द्विजर्षभ ।स्कन्धेन वोढो मार्गेषु नृपोपायनमेष वा ॥४६८॥एकस्मिन्नित्यपक्रान्ते दूरमन्यावथोचतुः । अहो विचित्रं पश्यावः स्कन्धेन यदयं द्विजः ॥४६९॥श्वानं वहति किं नु स्यादयं व्याधो द्विजाकृतिः ।तयोः श्रुत्वेति विप्रस्तं निधाय भुवि शङ्कितः ॥४७०॥पस्पर्श पाणिना पुच्छविषाणवृषणादिषु ।उन्मत्ता विलपन्त्येते छागो नायमिति स्वयम् ॥४७१॥पुनः स्कन्धे समादाय तं ययौ चतुरो द्विजः । ततः परे समभ्येत्य कक्षानियमिताम्बराः ।ऊचुर्द्विजोऽयमस्पृश्यः श्वापक इव पापभाक् ॥४७२॥अहो महाजने नायं लज्जते कुलपांसनः । श्वानं वहति यः स्कन्धे पथि याति च संस्पृशेत् ॥४७३॥इत्याकर्ण्य भृशोद्विग्नस्त्यक्वाजं दुःखितो द्विजः । बहोनामेकवाक्येन संजातप्रत्ययोऽभवत् ॥४७४॥मायावी राक्षसो नूनमजोऽयं स्यान्न संशयः ।इति संचिन्त्य तत्याज तं द्विजो धूर्तवञ्चितः ॥४७५॥छागमादाय भुक्त्वा ते धूर्ता मुमुदिरे परम् ।इति व्याजेन शत्रूणां कुर्यात्संपदि वञ्चनाम् ॥४७६॥इति छागाख्यायिका ॥२६॥ N/A References : N/A Last Updated : November 02, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP