मराठी मुख्य सूची|मराठी साहित्य|अभंग संग्रह आणि पदे|श्रीविठोबाअण्णाकृत पदे|
श्रीजगदंबिकास्तोत्रम्

श्रीजगदंबिकास्तोत्रम्

अण्णा जसे शास्त्रविद्येंत निपुण होते, तसेंच श्रौतस्मार्तज्ञकर्मविधींतही अपूर्व निष्णात होते.


(शिखरिणी वृत्तम्.)
दधन्नैरंतर्यादपि मलिनचर्यां सपदि यत्सपर्यां पश्यन्सन्विशतु सुरपुर्यां नरपशु: ॥
भटान्वर्यान्वीर्यात्समहरदसूर्यान्समिति या जगद्‌धुर्या तुर्या मम मनसि कुर्यान्निवसतिम् ॥१॥
लसन्नासामुक्ता निजचरणभक्तावनविधौ समुद्युक्ता रक्तांबुरुहद्दगलक्ताऽधरपुटा ॥
अपि व्यक्ताऽव्यक्ता यमनियमसक्ताशयशया जगद्‌धुर्या० ॥२॥
रणत्सन्मंजीरा खलदमनधीराऽतिरुचिरस्फुरद्विद्युच्चीरा सुजनझषनीरायिततनु: ॥
विराजत्कोटीरा विमलतरहीराभरणभृज्जगद्‌धुर्या० ॥३॥
वसानाकौशेयं कमलनयना चंद्रवदना दघाना कारुण्यं विपुलजघना कुंदरदना ॥
पुनाना पापाद्या सपदि विधुनाना भवभयं जगद्‌धुर्या० ॥४॥
रघूत्तंसप्रेक्षारणरणिकया मेरुशिखरात्समागाद्यारागाइझटिति यमुनागाधिपमसौ ॥
नगाधीशश्रेष्ठा नगपतिसुता निर्जरनुता जगद्‌धुर्या० ॥५॥
रथोद्धता ॥ विलसन्नवरत्नमालिका कुटिलश्यामलकुंतलालिका ॥
नवकुंकुमभव्यभालिकाऽवतु सा मां हिमशैल - बालिका ॥६॥
यमुनाचलवासिनी ज्वलद्दमुना दु:खदवस्य देहिना ॥
अमुना यदि वीक्षिता सकृच्छमु नानाविधमातनोत्यहो ॥७॥
(अनुष्टुप् वृत्तम् ।)
अनुभुति सती प्राणपरित्राणपरायणा ॥
देवै:कृतसपर्या सा तुर्या कुर्याच्छुभानि न: ॥८॥
(उपजाति वृत्तम् ।)
धात्रादिमान्या हि यदीययात्रा गात्राणि सद्यो विमलीकरोति ॥
मात्रा न यात्रापि विनांगहीनान्का त्रातुमीष्टे जडमूढदीनान् ॥९॥
अनुष्टुप् ॥ इम सुवर्णालंकारा: पंतविठ्ठलशर्मणा ॥
अर्पिता तैर्जगन्माता शंभुकान्ता प्रसाद तात् ॥१०॥

N/A

References : N/A
Last Updated : January 11, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP