मराठी मुख्य सूची|मराठी साहित्य|अभंग संग्रह आणि पदे|श्रीविठोबाअण्णाकृत पदे|
पत्रिका

पत्रिका

अण्णा जसे शास्त्रविद्येंत निपुण होते, तसेंच श्रौतस्मार्तज्ञकर्मविधींतही अपूर्व निष्णात होते.


स्वस्तिश्रीमद्‌ब्रम्हानिष्ठजनवरिष्ठमुनिवसिष्ठसमादिष्टस्वाभीष्टपरिचर्याविसृष्टधैर्यशौर्यपरमैश्वर्यमहौदार्यचातुर्याद्यार्यलक्षणमर्या-दातिशायिनं,
निजभुजस्तंभबलदंभविजृंभणारंभस्तंभितजंभरिपुवीर्यसंभृतारातिकदंबसंभावितशंबरादिविविधमायाडंबरविज्ञानं,  मैत्र्यादिगुणसुंदराय, पुरंदराय, प्रत्यर्पीतदनुजत्द्दतमाहेंद्राधिष्ठानं, कौसलपूषणं, अद्दष्टश्रुतदूषणं, भूपमौलिविभूषणं, साकेतपुरतोषणं, सत्यधर्माणं, उदारकर्माणं, जगद्विकीर्णशर्माणं, दशरथवर्माणं महाराजं प्रति ॥

विगतवैक्लव्येन ॥ मिथिलावास्तव्येन भव्येन याज्ञवल्क्यप्रसादलब्धनिरतिशयशर्मणा जनकवर्मणा प्रेम्णा विरचितविविधविनतय: समुल्लसंतु ॥
विशेषस्तु रसाप्रसादलब्धाया: सीताऽभिधाया: कन्याया: स्वयंवरार्थं कल्पितं स्मरध्वंसनशरासनसद्रुणसमारापणं महापणं पारयितुं मिलिता दशकंधरप्रभृतयो नृपतय: ।
तत्र सर्वथा भग्नगर्वमहापर्वते शर्वभक्तेऽखर्वलज्जापरिष्वक्ते दंतचर्वणं कुर्वति अपरपर्वणि शर्वरीपताविव द्दगविषयतामापन्ने नतानने दशानने ततोऽतिचकितेषु नृपतिसुतेषु भगवतो गाधिपुत्रस्य परमपवित्रस्य पादपांसुप्रसादलवानुगृहीतो रंगसंगत आयुष्मान् रामभद्र: ।
चंडकरकुलमंडनों खंडपरशोश्चंडमपि कोदंडं गंडशैलमिव आखंडलैक्षुदंडमिव वावेतंड: ।
चलत्कुंडलमंडितगंगडतलं खंडयति स्म मंडले पश्यति क्षितिपतीना यन्निर्‍हादमान्या भूमिकन्या वन्या परमपुष्पस्त्रजा अगण्यपुण्यलावण्यकारुण्याद्यखिलगुणाऽरण्यं अनरण्यदायादं सकलशरण्यं ब्रम्हाण्याग्रण्यं रघुवरेण्यं संवृणोति स्म ।
तुष्टिश्चाबालमथानंतरं भाविमहामंगलप्रसंगनिर्वर्तनेन सर्वेषां मनीषिणां चर्मचक्षुषां तोषाधानाय दोषापतिरिव योषासाहित्येन सभृत्येन श्रीमता सोपाध्यायेन ससहायेन ससामंतेन ससाकेतजनेन सायुधेन सवाहनेन ससैन्येन पत्रदर्शनविरतिरेव प्रयाणकालतां नेतव्येत्यलं पल्लवितेन ॥१॥

N/A

References : N/A
Last Updated : January 11, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP