मराठी मुख्य सूची|मराठी साहित्य|अभंग संग्रह आणि पदे|श्रीविठोबाअण्णाकृत पदे|
रामायण बालकांडे

रामायण बालकांडे

अण्णा जसे शास्त्रविद्येंत निपुण होते, तसेंच श्रौतस्मार्तज्ञकर्मविधींतही अपूर्व निष्णात होते.


धनुर्भंगानंतर सीतेनें रामकंठीं वरमाला अर्पण केल्यावर विधिपूर्वक कन्यादान करण्यासाठीं जनक राजा, शतानंदानुज्ञेनें दशरथागमनार्थ निमंत्रणपत्रिका पाठवितो.

(संस्कृत पत्रिका ।)

शतानंद ॥ मिथिलेंद्र महाराज पत्रप्रेषणमाचर ।
राज्ञो दशरथस्यात्र समागमनकारणात् ॥१॥

अत्रांतरे ॥ उष्णीषकंचुकमहावसनोपजुष्ट: पत्रं त्रिभुग्नममलं घुसृणांबुसिक्तं ।
कुर्वन्मषीकलशिकाकलमं कराग्रे क्लृप्तोचिरस्य जरठोऽक्षरचंचुरागात् ॥२॥
जनकेनादिष्ट: पत्रं विलिख्य वाचयति स्म ।

स्वस्ति श्रीमद्दिनकरकुलरत्नाकरवहीरान् जगदेकवीरान्साकेतनाथान् राज्ञो दशरथान्प्रति निमिकुलसंभवेन मिथिलावास्तव्येन जनकेन राज्ञ विहिता विज्ञापना विजयतां ।
माघकृष्णपर्यंतं सकुटुंबस्य क्षेमसंपदस्ति विशेषस्तु भगवद्विश्वामित्रेणसह समागतेन रामचंद्रेण सीतानाम्न्या: मम कन्याया: करपीडनाय विहितं श्रीकंठकार्मुकगुणारोपणपणं निर्जित्य विदेहा: परमोत्साहविरचितास्तदुत्तराहे विवाहमंगलनिर्वर्तनाय भवंत: परिवारवंत: समागच्छंतु शीघ्रमित्यलं पल्लवितेन ॥

लक्ष्मण :---  भगवन्, कथमिवेयं प्रोषित पतिकेवपरिष्कारभारपरिवर्जिता ।
परिदेवतां भगवती भारती देवी प्रेत्यते परिणयोत्सव मंगलामंत्रणाय ।
नार्हंतिच ताद्दशमालेख्यं अलंकारपारावारीणधुरीणा: श्रीमद्दशरथराज चरणा: ।

विश्वा० :---  तात, कथं तर्हि अर्हंति ।
लक्ष्म० : ---  आदिष्टश्चेच्चरणछात्रो वक्ष्यति ।
विश्वा० :---  किमयि ब्रूहि पश्याम: ॥ अहो जरठलेखक, यथाऽयं वक्ष्यति तथालिखत ।
जनक० :--- आज्ञाप्रमाणं । (जरठलेखक: पत्रांतरे लिखितुं प्रवृत्त: ।)
लक्ष्म० : --- स्वस्ति श्रीमद्‌ब्रम्हानिष्ठ जनवरिष्ट मुनिवसिष्ठ समादिष्ट स्वाभीष्ट परिचर्याविसृष्ठ ।
जन० :--- स्वस्ति श्रीमद्‌ब्रम्हानिष्ठ अग्रे ।
लक्ष्म० : --- उक्तं पूर्वं खलु ।
जन० :--- आयुष्मन् वर्षीयानस्मि संपालयानुगृहीतव्य: ॥
लक्ष्म० :--- वरं, ब्रम्हानिष्ठ हूं जनवरिष्ट हूं समादिष्ट हूं स्वाभीष्ट हूं परिचर्याविसृष्ट हूं ।
जन० :--- अग्रे ।
लक्ष्म० : --- उक्तं खलु ।
जन० :--- न श्रुतं मया ।
लक्ष्म० ॥ हंत मखशतकं विनैवानुभूयते वृद्धश्रवस्त्वं भवद्भि: ।
सर्वे :--- जहसु: ।
जन० :--- स्वयमेव लिखतु लक्ष्मण: ।
विश्वा० :--- कथं खलु आयुष्मन ।
लक्ष्म० : --- एतदेव आशासे ।
विश्वा० :---  अहो जरठ, लिखतु नाम स्वयमेवाऽसौ सौमित्रि: ॥ अहो किमवधि लेखनीयमेव भवद्भिरुपनेत्रवद्भि: ॥ न संति किल लेखाब्धिसेतव: कुलसंतानहेतव: केपि ।
लक्ष्म० : --- विज्ञापयिष्यामि श्रीमच्चारणान् (लक्ष्मण: सद्य: पत्रिकां विलिख्य वाचयतिस्म)

N/A

References : N/A
Last Updated : January 11, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP