मराठी मुख्य सूची|मराठी साहित्य|अभंग संग्रह आणि पदे|श्रीविठोबाअण्णाकृत पदे|
भगवन्नामरत्नमालाष्टक

भगवन्नामरत्नमालाष्टक

अण्णा जसे शास्त्रविद्येंत निपुण होते, तसेंच श्रौतस्मार्तज्ञकर्मविधींतही अपूर्व निष्णात होते.


श्लथत्पिचंडं मदसांद्रगण्डं प्रलम्बशुण्डं धृतचन्द्रखण्डम् ॥
विघान्तदण्डं प्रणमाम्यखण्डं महाप्रचण्डं गजराजतुण्डम् ॥१॥
स्वयं विभान्तं रजताद्रिकान्तं भृशप्रशान्तं कृतमन्मथान्तम् ॥
कुमारतातं नतपारिजातं वंदेऽवदातं गिरिजाधिनाथम् ॥२॥
बृहन्नितंबां रुचिरोष्ठबिंबां हतारिदम्मां सदुरोजकुंभाम् ॥
निकृत्तशुंभां धृतसत्कदंबां विश्वावलम्बां कलयेऽहमंबाम् ॥३॥
सदात्तचर्यं वरदेशघुर्यं निलिंपवर्यं सुखकृछ्रपर्यम् ॥
दत्तार्तधैर्यं श्रुतिगीतवीर्यं तद‌ब्रम्हातुर्यं प्रणमांइ सुर्यम् ॥४॥
आनन्दकंदं धृतपुण्यगंधं तं सत्यसंधं धृतभक्तबंधम्  ॥
कारुण्यवृन्दं वलिवल्गुतुंदं जितारिवृंदं कलये मुकुन्दम् ॥५॥
कामाभिरामं परिपूर्णकामं पयोदशामं क्षितिभृल्ललामम् ॥
विद्वद्विरामं सुखकृतत्प्रणामं प्रीत्या प्रकामं प्रणमामि रामम् ॥६॥
सुवर्णपीतां सुरसंघगीतां यतिप्रतीतां त्रिगुणव्यतीताम् ॥
सदाविनीतां दयया परीतां शुचिस्मितां तां प्रणमामि सीताम् ॥७॥
छात्रं रवेर्लंघितसिंधुपात्रं बलाधिमात्रं पविकल्पगात्रम् ॥
सुग्रीवमित्रं भयत्द्दच्चरित्रं वन्दे पवित्रं पवनस्य पुत्रम् ॥८॥
महादेवतनूजेन पंतविठ्ठलशर्मणा ॥
भगवन्नामरत्नानां मालिकेऽयं विनिर्मिता ॥९॥

॥ इति श्रीकविपंतविठ्ठलविरचितं भगवन्नामरत्नमालाष्टकस्तोत्रं सम्पूर्णंम् ॥

N/A

References : N/A
Last Updated : January 11, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP