संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः| अध्यायः ६ मध्यम भागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ मध्यम भागः - अध्यायः ६ ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे. Tags : brahmand puranpuranपुराणब्रह्माण्ड पुराणसंस्कृत अध्यायः ६ Translation - भाषांतर सूत उवाचअभवन्दनुपुत्रास्तु वंशे ख्याता महासुराः ।विप्रचित्तिप्रधा नास्तेऽचिन्तनीयपराक्रमाः ॥१॥सर्वे लब्धवराश्चैव ते तप्ततपसस्तथा ।सत्यसंधाः पराक्रान्ताः क्रूरा मायाविनश्च ते ॥२॥महाबलास्ते जवना ब्रह्मिष्ठा ये च साग्नयः ।कीर्त्यमानान्मया सर्वान्प्राधान्येन निबोधत ॥३॥द्विमूर्द्धा शंबरश्चैव तथा शङ्कुरथो विभुः ।शङ्कुकर्णो विपादश्च गविष्ठो दुन्दुभिस्तथा ॥४॥अयोमुखस्तु मघवान्कपिलो वामनो मयः ।मरीचिरसिपाश्चैव महा मायोऽशिरा भृशी ॥५॥विक्षोभश्च सुकेतुश्च केतुवीर्यशताह्वयौ ।इन्द्रजिद्विविदश्चैव तथा भद्रश्च देवजित् ॥६॥एकचक्रो महा बाहुस्तारकश्च महाबलः ।वैश्वानरः पुलोमा च प्रापणोऽथ महाशिराः ॥७॥स्वर्भानुर्वृषपर्वा च पुरुण्डश्च महासुरः ।धृतराष्ट्रश्च सूर्यश्चचन्द्रमा इन्द्रतापनः ॥८॥सूक्ष्मश्चैव निचन्द्रश्च चूर्णनाभो महागिरिः ।असिलोमा सुकेशश्च शठश्च मूलकोदरः ॥९॥जम्भो गगनमूर्द्धा चकुंभमानो महोदकः ।प्रमदोऽद्मश्च कुपथो ह्यश्वग्रीवश्च वीर्यवान् ॥१०॥वैमृगः सविरूपाक्षः सुपथश्च हला हलौ ।अक्षो हिरण्मयश्चैव शतग्रीवश्च शंबरः ॥११॥शरभः श्वलभश्चैव सूर्याचन्द्रमसावुभौ ।असुराणां स्मृतावेतौ सुराणां च प्रभाविणौ ॥१२॥इति पुत्रा दनोर्वंशप्रधानाः परिकीर्त्तिताः ।तेषामपरिसंख्येयं पुत्रपौत्रमनन्तकम् ॥१३॥इत्येत असुराः तक्रान्ता दैतेया दानवास्तथा ।सुत्वानस्तु स्मृता दैत्या असुत्वानो दनोः सुताः ॥१४॥इमे च वंशानुगता दनोः पुत्रान्वयाः स्मृताः ।एकाक्षेश्वप्रभारिष्टः प्रलंबनरकावपि ॥१५॥इन्द्रबाधनकेशी च पुरुषः शेषवानुरुः ।गरिष्ठश्च गवाक्षश्च तालकेतुश्च वीर्यवान् ॥१६॥एते मनुष्या वध्यास्तु दनुपुत्रान्वयाः स्मृताः ।दैत्यदानवसंयोगे जाता भीमपराक्रमाः ॥१७॥सिंहिकायामथोत्पन्ना विप्रचित्तेः सुता इमे ।सैंहिकेयाः समाख्याताश्चतुर्दश महासुराः ॥१८॥शलश्च शलभश्चैव सव्यसिव्यस्तथैव च ।इल्वलो नमुचिश्चैव वातापिस्तु सुपुञ्जिकः ॥१९॥रहकल्पः कालनाभो भौमश्च कनकस्तथा ।राहुर्ज्येष्ठस्तु तेषां वै सूर्यचन्द्रप्रमर्द्दनः ॥२०॥इत्योते सिंहिकापुत्रा देवैरपि दुरासदाः ।दारुणाभिजनाः क्रूराः सर्वे ब्रह्महणश्च ते ॥२१॥दश तानि सहस्राणिसैंहिकेया गणाः स्मृताः ।निहता जामदग्न्येन भार्गवेण बलीयसा ॥२२॥स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची सुता ।उपदानवी सदस्याथ शर्मिष्ठा वृषपर्वणः ॥२३॥पुलोमा कालिका चैव वैश्वानरसुते उभे ।प्रभायां नहुषः पुत्रो जयन्तस्तु शचीसुतः ॥२४॥पुरुं जज्ञेऽथ शर्मिष्ठा दुष्यन्तसुपदानवी ।वैश्वानरसुते एते पुलोमा कालका तथा ॥२५॥बह्वपत्ये उभे कन्ये मारीचस्य परिग्रहः ।तयोः पुत्रसहस्राणि षष्टिर्दानवपुङ्गवाः ॥२६॥चतुर्दश तथान्यानि हिरण्यपुरवासिनाम् ।पौलोमाः कालकेयाश्च दानवाः सुमरा बलाः ॥२७॥अवध्या देवतानां ते निहताः सव्यमाचिना ।मयस्य जाता रंभायां पुत्राः षट्च महाबलाः ॥२८॥मायावी दुन्दुभिश्चैव पुत्रश्च महिषस्तथा ।कालिकश्चाजकर्णश्चकन्या मन्दोदरी तथा ॥२९॥दैत्यानां दानवानां च सर्ग एष प्रकीर्त्तितः ।अनायुषायाः पुत्रास्ते स्मृताः पञ्च महाबलाः ॥३०॥अररुर्बलवृत्रौ च विज्वरश्च वृषस्तथा ।अररोस्तनयः क्रूरो धुन्धुर्नाम महासुरः ॥३१॥निहतः कुवलाश्वेन उत्तङ्कवचनाद्बिले ।बलपुत्रौ महावीर्यौं तेजसाप्रतिमावुभौ ॥३२॥निकुंभश्चक्रवर्मा च स कर्णः पूर्वजन्मनि ।विजरस्यापि पुत्रौ द्वौ कालकश्च खरश्च तौ ॥३३॥वृषस्य तु पुनः पुत्राश्चत्वारः क्रूरकर्मणः ।श्राद्धादो यज्ञहा चैव ब्रह्महा पशुहा तथा ॥३४॥क्रान्ता ह्यनायुषः पुत्रा वृत्र स्यापि निबोधत ।जज्ञिरेऽसुमहाघोरा वृत्रस्येन्द्रेण युध्यता ॥३५॥बका नाम समाख्याता राक्षसाः सुमहाबलाः ।शतं तानि सहस्राणि महेन्द्रानुचराः स्मृताः ॥३६॥सर्वे ब्रह्मविदः सौम्या धार्मिकाः सूक्ष्ममूर्त्तयः ।प्रजास्वन्तर्गताः सर्वे निवसंति क्रुधावृताः ॥३७॥क्रोधा त्वप्रतिमान्पुत्रान् जज्ञे वै गायनोत्तमान् ।सिद्धः पूर्णश्च वह्वीच पूर्णाशश्चैव वीर्यवान् ॥३८॥ब्रह्मचारी शतगुणः सुपर्णश्चैव मप्तमः ।विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा ।इत्येते देवगन्धर्वाः क्रोधायाः परिरीर्त्तिताः ॥३९॥इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे दनुवंशकीर्त्तनं नाम षष्ठोऽध्याय N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP