संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
अविभाज्यानि

कात्यायनस्मृतिः - अविभाज्यानि

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


स्वशक्त्यपहृतं नष्टं स्वयं आप्तं च यद्भवेत् ।
एतत्सर्वं पिता पुत्रैर्विभागे नैव दाप्यते ॥८६६॥

परभक्तोपयोगेन विद्या प्राप्तान्यतस्तु या ।
तया प्राप्तं धनं यत्तु विद्याप्राप्तं तदुच्यते ॥८६७॥

उपन्यस्ते तु यल्लब्धं विद्यया पणपूर्वकम् ।
विद्याधनं तु तद्विद्याद्विभागे न विभज्यते ॥८६८॥

शिष्यादार्त्विज्यतः प्रश्नात्संदिग्धप्रश्ननिर्णयात् ।
स्वज्ञानशंसनाद्वादाल्लब्धं प्राध्ययनाच्च यत् ।
विद्याधनं तु तत्प्राहुर्विभागे न विभज्यते ॥८६९॥

शिल्पिष्वपि हि धर्मोऽयं मूल्याच्यच्चाधिकं भवेत् ॥८७०॥

परं निरस्य यल्लब्धं विद्यातो द्यूतपूर्वकम् ।
विद्याधनं तु तद्विद्यान्न विभाज्यं बृहस्पतिः ॥८७१॥

विद्याप्रतिज्ञया लब्धं शिष्यादाप्तं च यद्भवेत् ।
ऋत्विङ्न्यायेन यल्लब्धं एतद्विद्याधनं भृगुः ॥८७२॥

विद्याबलकृतं चैव याज्यतः शिष्यतस्तथा ।
एतद्विद्याधनं प्राहुः सामान्यं यदतोऽन्यथा ॥८७३॥

कुले विनीतविद्यानां भ्रातॄणां पितृतोऽपि वा ।
शौर्यप्राप्तं तु यद्वित्तं विभाज्यं तद्बृहस्पतिः ॥८७४॥

नाविद्यानां तु वैद्येन देयं विद्याधनात्क्वचित् ।
समविद्याधिकानां तु देयं वैद्येन तद्धनम् ॥८७५॥

आरुह्य संशयं यत्र प्रसभं कर्म कुर्वते ।
तस्मिन्कर्मणि तुष्टेन प्रसादः स्वामिना कृतः ।
तत्र लब्धं तु यत्किञ्चित्धनं शौर्येण तद्भवेत् ॥८७६॥

शौर्यप्राप्तं विद्यया च स्त्रीधनं चैव यत्स्मृतम् ।
एतत्सर्वं विभागे तु विभाज्यं नैव रिक्थिभिः ॥८७७॥

ध्वजाहृतं भवेद्यत्तु विभाज्यं नैव तत्स्मृतम् ।
संग्रामादाहृतं यत्तु विद्राव्य द्विषतां वलम् ।
स्वाम्यर्थे जीवितं त्यक्त्वा तद्ध्वजाहृतं उच्यते ॥८७८॥

यल्लब्धं दानकाले तु स्वजात्या कन्यया सह ।
कन्यागतं तु तद्वित्तं शुद्धं वृद्धिकरं स्मृतम् ॥८७९॥

वैवाहिकं तु तद्विद्याद्भार्यया यत्सहागतम् ।
धनं एवंविधं सर्वं विज्ञेयं धर्मसाधकम् ॥८८०॥

विवाहकाले यत्किंचिद्वरायोद्दिश्य दीयते ।
कन्यायास्तद्धनं सर्वं अविभाज्यं च बन्धुभिः ॥८८१॥

धनं पत्रनिविष्टं तु धर्मार्थं च निरूपितम् ।
उदकं चैव दासश्च निबन्धो यः क्रमागतः ॥८८२॥

धृतं वस्त्रं अलंकारो नानुरूपं तु यद्भवेत् ।
यथा कालोपयोग्यानि तथा योज्यानि बन्धुभिः ॥८८३॥

गोप्रचारश्च रक्षा च वस्त्रं यच्चाङ्गयोजितम् ।
प्रयोज्यं न विभज्येत धर्मार्थं च बृहस्पतिः ॥८८४ः१॥

देशस्य जातेः सङ्घस्य धर्मो ग्रामस्य यो भृगुः ।
उदितः स्यात्स तेनैव दायभागं प्रकल्पयेत् ॥८८४ः२॥
प्रच्छादितरिक्थस्य पुनर्विभागः

प्रच्छादितं यदि धनं पुनरासाद्य तत्समम् ।
भजेरन्भ्रातृभिः सार्धं अभावे हि पितुः सुताः ॥८८५॥

अन्योन्यापहृतं द्रव्यं दुर्विभक्तं च यद्भवेत् ।
पश्चात्प्राप्तं विभज्येत समभागेन तद्भृगुः ॥८८६॥

विभक्तेनैव यत्प्राप्तं धनं तस्यैव तद्भवेत् ।
हृतं नष्टं च यल्लब्धं प्रागुक्तं च पुनर्भजेत् ॥८८७॥

बन्धुनापहृतं द्रव्यं बलान्नैव प्रदापयेत् ।
बन्धूनां अविभक्तानां भोगं नैव प्रदापयेत् ॥८८८॥

क्षेत्रं साधारणं त्यक्त्वा योऽन्यदेशं समाश्रितः ।
तद्वंश्यस्यागतस्यांशः प्रदातव्यो न संशयः ॥८८९॥

तृतीयः पञ्चमो वापि सप्तमश्चापि यो भवेत् ।
जन्मनां अपरिज्ञाने लभेतांशं क्रमागतम् ॥८९०॥

यं परंपरया मौलाः सामन्ताः स्वामिनं विदुः ।
तदन्वयस्यागतस्य दातव्या गोतजैर्मही ॥८९१॥

विभक्ताः पितृवित्ताच्चेदकत्र प्रतिवासिनः (?) ।
विभजेयुः पुनर्द्व्यंशं स लभेतोदयो यतः ॥८९२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP