संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
लेख्यम्

कात्यायनस्मृतिः - लेख्यम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


लेख्यं तु द्विविधं प्रोक्तं स्वहस्तान्यकृतं तथा ।
असाक्षिमत्साक्षिमच्च सिद्धिर्देशस्थितेस्तयोः ॥२४९॥

ग्राहकेण स्वहस्तेन लिखितं साक्षिवरजितम् ।
स्वहस्तलेख्यं विज्ञेयं प्रमाणं तत्स्मृतं बुधैः ॥२५०॥

उत्पत्तिजातिसंज्ञां च धनसंख्यां च लेखयेत् ।
स्मरत्येवं प्रयुक्तस्य नश्येदर्थस्त्वलेखितः ॥२५१॥

लेख्यं तु साक्षिमत्कार्यं अविलुप्ताक्षरक्रमम् ।
देशाचारस्थितियुतं समग्रं सर्ववस्तुषु ॥२५२॥

वर्णवाक्यक्रियायुक्तं असंदिग्धं स्फुटाक्षरम् ।
अहीनक्रमचिह्नं च लेख्यं तत्सिद्धिं आप्नुयात् ॥२५३॥

चात्रुविद्यपुरश्रेणी गणपौरादिकस्थितिः ।
तत्सिध्यर्थं तु यल्लेख्यं तद्भवेत्स्थितिपत्रकम् ॥२५४॥

अभिशापे समुत्तीर्णे प्रायश्चित्ते कृते जनैः ।
विशुद्धिपत्रकं ज्ञेयं तेभ्यः साक्षिसमन्वितम् ॥२५५॥

उत्तमेषु समस्तेषु अभिशापे समागते ।
वृत्तानुवादलेख्यं यत्तज्ज्ञेयं सन्धिपत्रकम् ॥२५६॥

सीमाविवादे निर्णीते सीमापत्रं विधीयते ॥२५७॥

राज्ञः स्वहस्तसंयुक्तं समुद्राचिह्नितं तथा ।
राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु साक्षिमत् ॥२५८॥

अर्थिप्रत्यर्थिवाक्यानि प्रतिज्ञा साक्षिवाक्तथा ।
निर्णयश्च यथा तस्य यथा चावधृतं स्वयम् ॥२५९॥

एतद्यथाक्षरं लेख्ये यथापूर्वं निवेशयेत् ।
अभियोक्तृअभियुक्तानां वचनं प्राङ्निवेशयेत् ॥२६०॥

सभ्यानां प्राड्विवाकस्य कुलानां वा ततः परम् ।
निश्चयं स्मृतिशास्त्रस्य मतं तत्रैव लेखयेत् ॥२६१॥

सिद्धेनार्थेन संयोज्यो वादी सत्कारपूर्वकम् ।
लेख्यं स्वहस्तसंयुक्तं तस्मै दद्यात्तु पार्थिवः ॥२६२॥

सभासदश्च ये तत्र स्मृतिशास्त्रविदः स्थिताः ।
यथालेख्यविध्हौ तद्वत्स्वहस्तं तत्र दापयेत् ॥२६३॥

अनेन विधिना लेख्यं पश्चात्कारं विदुर्बुधाः ।
निरस्ता तु क्रिया यत्र प्रमाणेनैव वादिना ।
पश्चात्कारो भवेत्तत्र न सर्वासु विधीयते ॥२६४॥

अन्यवादीआदिहीनेभ्य इतरेषां प्रदीयते ।
वृत्तानुवादसंसिद्धं तच्च स्याज्जयपत्रकम् ॥२६५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP