संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
वृद्धेः परिमाणं

कात्यायनस्मृतिः - वृद्धेः परिमाणं

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


ग्राह्यं स्याद्द्विगुणं द्रव्यं प्रयुक्तं धनिनां सदा ।
लभते चेन्न द्विगुणं पुनर्वृद्धिं प्रकल्पयेत् ॥५०९॥

मणिमुक्ताप्रवालानां सुवर्णरजतस्य च ।
तिष्ठति द्विगुणा वृद्धिः फालकैटाविकस्य च ॥५१०॥

तैलानां चैव सर्वेषां मद्यानां अथ सर्पिषाम् ।
वृद्धिरष्टगुणा ज्ञेया गुडस्य लवणस्य च ॥५११॥

कुप्यं पञ्चगुणं भूमिस्तथैवाष्टगुणा मता ।
सद्य एवेति वचनात्सद्य एव प्रदीयते ॥५१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP