शिवानन्दलहरी - श्लोक ९६ ते १००

शिवानंदलहरी में भक्ति -तत्व की विवेचना , भक्त के लक्षण , उसकी अभिलाषायें और भक्तिमार्ग की कठिनाईयोंका अनुपम वर्णन है । `शिवानंदलहरी ' श्रीआदिशंकराचार्य की रचना है ।


९६

धैर्याड्क .शेन निभृतं

रभसादाकृष्य भक्तिश्रृड्ख .लया ।

पुरहर चरणालाने

ह्रदयमदेभं बधान चिद्यन्त्रैः ॥९६॥

 

९७

प्रचरत्यभितः प्रगल्भवृत्त्या

मदवानेष मनःकरी गरीयान् ।

परिगृह्र नयेन भक्तिरज्जवा

परम स्थांणुपदं दृढं नयामुम् ॥९७॥

 

९८

सर्वालड्क .रयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णा

सद्विस्संस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम् ।

उद्यद्‍भूषाविशेषामुपगतविनयां द्योतमानार्थरेखां

कल्याणीं देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण ॥९८॥

 

९९

इदं ते युक्तं वा परमशिव कारुण्यजलधे

गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया ।

हरिब्रह्याणौ तौ दिवि भुवि चरन्तौ श्रमयुतौ

कथं शंभॊ स्वामिन्कथय मम वेद्योऽसि पुरतः ॥९९॥

१००

स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिच्चादयः

स्तुत्यानां गणनाप्रसड्र .समये त्वामग्रगण्यं विदुः ।

माहात्म्याग्रविचारणप्रकरणे धानातुषस्तोमवद्‍

धूतास्त्वां विदुरुत्तमोत्तमफलं शंभो भवत्सेवकाः ॥१००॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP