शिवानन्दलहरी - श्लोक ११ ते १५

शिवानंदलहरी में भक्ति -तत्व की विवेचना , भक्त के लक्षण , उसकी अभिलाषायें और भक्तिमार्ग की कठिनाईयोंका अनुपम वर्णन है । `शिवानंदलहरी ' श्रीआदिशंकराचार्य की रचना है ।


११

वटुर्वा गेही वा यतिरपि जटी वा तदितरो

नरो वा य : कश्चिद्ववतु भव किं तेन भवति ।

यदीयं ह्रत्पद्मं यदि भवदधीनं पशुपते

तदीयस्त्वं शंभो भवसि भवभारं च वहसि ॥११॥

 

१२

गुहायां गेहे वा वहिरपि वने वा‍ऽद्रिशिखरे

जले वा वह्रौ वा वसतु वसते : किं वद फलम् ।

सदा यस्यैवान्त : करणमपि शंभो तव पदे

स्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी ॥१२॥

 

१३

असारे संसारे निज भजनदूरे जडधिया

भ्रमन्तं मामन्धं परमकृपया पातुमुचितम्

मदन्य : को दीनस्तव कृपणरक्षातिनिपुण -

स्त्वदन्य : को वा मे त्रिजगति शरण्य : पशुपते ॥१३॥

 

१४

प्रभुस्त्वं दीनानां खलु परमबन्धु :पशुपते !

प्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयो ।

त्वयैव क्षन्तव्या : शिव मदपराधाश्च सकला :

प्रयत्नात्कर्तव्यं मदवनमियं बन्धुसरणि ॥१४॥

 

१५

उपेक्षा नो चेत्किं न हरसि भवद्वयानविमुखां

दुराशाभूयिष्ठां विधिलिपिमशक्तो यदि भवान् ।

शिरस्तद्वैधात्रं ननु खलु सुवृत्तं पशुपते

कथं वा निर्यत्नं करनरमुखेनैव लुलितम् ॥१५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP