शिवानन्दलहरी - श्लोक १६ ते २०

शिवानंदलहरी में भक्ति -तत्व की विवेचना , भक्त के लक्षण , उसकी अभिलाषायें और भक्तिमार्ग की कठिनाईयोंका अनुपम वर्णन है । `शिवानंदलहरी ' श्रीआदिशंकराचार्य की रचना है ।


१६

विरिच्चिर्दीर्घायुर्भवतु भवता तत्परशिर -

श्वतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान्

विचा रः को वा मां विशद कृपया पाति शिव ते

कटाक्षव्यापा रः स्वयमपि च दीनावनप रः॥१६॥

१७

फलाद्वा पुण्यानां मयि करुणया वा त्वपि विभो

प्रसन्नेऽपि स्वामिन् भवदमलपादाब्जयुगलम् ।

कथं पश्येयं मां स्थगयति नमः संभ्रमजुषां

निलिम्पानां श्रेणिर्निजकनकमाणिक्यमुकु टैः ॥१७॥

 

१८

त्वमेको लोकानां पतमफलदो दिव्यपदवीं

वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरिमु खाः ।

कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती

कदा वा मद्रक्षां वहसि करुणापूरितदृशा ॥१८॥

 

१९

दुराशामूयिष्ठे दुरधिपगृहद्वारघटके

दुतन्तें संसारे दुरितनिलये दुःखजनके ।

मदायासं किं न व्यपनयसि कस्योपकृतये

वदेयं प्रीतिश्चेत्तव शिव कृता र्थाः खलु वयम् ॥१९॥

 

२०

सदा मोहाटव्यां चरति युवतीनां कुचगिरौ

नटत्याशाशाखास्वटति झटिति स्वैरमभि तः ।

कपालिन् भिक्षो मे ह्रदयकपिमत्यन्तचपलं

दृढ़ं भक्त्या वद्ध्वा शिव भवदधीनं कुरु विभो ॥२०॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP