शिवानन्दलहरी - श्लोक ४६ ते ५०

शिवानंदलहरी में भक्ति -तत्व की विवेचना , भक्त के लक्षण , उसकी अभिलाषायें और भक्तिमार्ग की कठिनाईयोंका अनुपम वर्णन है । `शिवानंदलहरी ' श्रीआदिशंकराचार्य की रचना है ।


४६

आकीर्णे नखराजिकान्तिविभवैरुद्यत्सुधावैभवै

राधौतेऽपि च पद्मरागललिते हंसब्रजैराश्विते ।

नित्यं भक्तिबधूगणैश्च रहसि स्वेच्छाविहारं कुरु

स्थित्वा मानसराजहंस गिरिजानाथाड्‍ .घ्रिसौधान्तरे ॥४६॥

 

४७

शंभुध्यानवसन्तसड्रि .नि ह्रदारामेऽघजीर्णच्छदाः

स्त्रस्ता भक्तिलताच्छटा विलसि ताः पुण्यप्रवालश्रि ताः ।

दीप्यन्ते गुणकोरका जपव चः पुष्पाणि सद्वासना

ज्ञानानन्दसुधामरन्दलहरी संवित्फलाभ्युत्र तिः ॥४७॥

 

४८

नित्यानन्दरसालयं सुरमुनिस्वान्तांबुजाताश्रयं

स्वच्छं सद्दद्विजसेवितं कलुषह्रत्सद्वासनाविष्कृतम् ।

शंभुध्यानसरोवरं ब्रज मनोहंसावतंस स्थिरं

किं क्षुद्राश्रयपल्वलभ्रमणसंजातश्रमं प्राप्स्यसि ॥४८॥

 

४९

आनन्दामृतपूरिता हरपदांभोजालवालोद्यता

स्थैर्योपघ्नमुपेत्य भक्तिलतिका शाखोपशाखान्विता ।

उच्चैर्मानसकायमानपटलीमाक्रम्य निष्कल्मषा

नित्याभीष्टफलप्रदा भवतु मे सत्कर्मसम्बर्धिता ॥४९॥

 

५०

संध्यारम्भविजृम्भितं श्रुतिशिरःस्थानान्तराधिष्ठितं

सप्रेमभ्रमराभिराममसकृत्सद्वासना शोभितम् ।

भोगीन्द्राभरणं समस्तसुमनःपूज्यं गुणाविष्कृतं

सेवे श्रीगिरिमल्लिकार्जुनमहालिड्र . शिवालिड्रि .तम् ॥५०॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP